2 cīvaravastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

2 चीवरवस्तु

cīvaravastu



cīvaravastuni piṇḍoddānam |



jīvako bhāṅgakaścaiva tathā dīrghadaśāni ca |

varṣāchinnaśca vijñeyaḥ

kālakriyā upanando glāno bhavati paścimaḥ || 1||



piṇḍoddānam |

jīvakaśchinnakāstrīṇi varṣāśārī niṣīdanam |

kaṇḍusugatakauśeyā ūrṇā śāṇaka-kṣaumakāḥ ||2||



uddānam |

khaṇḍo gopaśca siṃhaśca vaiśālī-gamanaṃ tathā |

celā ṛṣikopaśca āmrapālyabhayena ca ||3||



śreṣṭhī-bhāryā jīvakotpattiḥ vaidyakasya ca āgamaḥ |

takṣaśilā bhadraṅkara udumbaraḥ kārṣamāpakaḥ ||4||



rohitakaḥ rājodyānaṃ mathurā mallastriyāhi ca |

yamunā śivapathikā vaiśālyāmakṣi śatapadī sapta |

rājagṛhe pañcavastūni jīvakavarga samudditaḥ ||5||



videheṣu videharājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ va kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasya khaṇḍapramukhāni pañcāmātyaśatāni | khaṇḍo'grāmātyo dharmeṇa rājyaṃ kārayati nyāyataśca vyavahāranpaśyati yataḥ sarva eva janakāyastanmukho'vasthitaḥ | tena sadṛśāt kulāt kalatramānitam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṃśati divasānpūrvavadyāvad gopa iti nāmadheyaṃ vyavasthāpitam | bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasyāpi pūrvavadvistareṇa siṃha iti nāmadheyaṃ vyavasthāpitam | gopaḥ siṃhaśca kramaśastaruṇau saṃvṛttau | khaṇḍo'grāmātyaḥ pūrvameva śūro vikrāntaḥ pañcasu sthāneṣu kṛtāvī yenāmātyānāmagraḥ | yadā putrabalī jātastadā bhūyasyā mātrayā sarvāmātyānabhibhūyāvasthitaḥ | tataste'mātyā upahatatejasaḥ parasparaṃ sañjalpaṃ kṛtvā sañjātāmarṣā rājñaḥ sakāśaṃ gatāḥ | tato'vasaraṃ jñātvā rājānamūcuḥ | deva ko rājā | rājā kathayati | kuto bhavatāṃ vimarṣo'haṃ rājā ko'nya iti | te kathayanti | deva khaṇḍo rājā na devaḥ | yadi tasyābhirucitaṃ syāddevaṃ rājyāccyāvayitvā svayameva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayediti | rājā saṃlakṣayati | sarva ete tenābhibhūtāstena bhedaṃ kurvantīti | yāvadapareṇa samayena rājā amātyagaṇaparivṛtastiṣṭhati | khaṇḍaścāgrāmātyo'rthipratyarthiśatasahasraparivṛto rājakulaṃ praviṣṭaḥ | pūrṇaṃ tadrājakulamavasthitam | yadā tu rājakṛtiṃ kṛtvā niṣkrāntastadā tadrājakulaṃ śūnyamavasthitam | rājā pathayati | bhavantaḥ sarva evāyaṃ janakāyo niṣkrāmati | amātyairavatāro labdhaḥ | te kathayanti | sākṣārkṛtaṃ devenaṃ yato vijñāpayāmaḥ | yadi khaṇḍasyābhirucitaṃ syāddevaṃ rājyāccyācayitvā svayameva paṭṭaṃ baddhvā rājyaisvaryādhipatyaṃ kārayediti | kākaśaṅkino hi rājānaḥ | sa saṃlakṣayati | yathaite kathayanti nūnamevamiti | sa tasyāvatāraprekṣī saṃvṛttaḥ | mitrāmitramadhyamā lokāḥ | yāvadaparaiḥ khaṇḍasyārocitam | rājā tavāvatāraprekṣyavatiṣṭhate | kṣamaṃ manyasveti | tasya śaṅkā samutpannā | sa vicārayituṃ pravṛttaḥ | kva gacchāmīti | yadi śrāvastīṃ gamiṣyāmi rājādhīnā śrāvastī tatrāpyeṣa evādīnavaḥ | evaṃ vārāṇasyāṃ rājagṛhe campāyāmekādhīnatvādeṣa evādīnavaḥ | vaiśālī gaṇādhīnā | yaddaśanāmabhipretaṃ tadviṃśatīnāṃ nābhipretam | sarvathā vaiśālīṃ gacchāmīti | tena vaiśālakānāṃ licchavīnāṃ dūtasaṃpreṣaṇam kṛtam | gacchāmyahaṃ bhavatāṃ bāhucchāyāyāṃ vastumiti | tairādarajātaiḥ pratisandeśo dattaḥ | iyameva vaiśālī svāgatamāgacceti | tataḥ khaṇḍenāgrāmātyena jñātaya āhūya uktāḥ | bhavanto'haṃ vaiśālīṃ samprasthitoyeṣāṃ yuṣmākamabhirucitamihāvasthānaṃ te'bhitiṣṭhantu yeṣāṃ nābhirucitaṃ te sajjā bhavantu gacchāmaḥ | gopālakāḥ paśupālakāścoktāḥ | yūyaṃ gomahiṣīḥ yena vaiśālīṃ tena khaṭayata | pauruṣeyā uktāḥ | sannāhayata vaiśālīṃ gacchāma iti | tato janakāyamevaṃ prerayitvā rājñaḥ sakāśaṃ gataḥ pādayornipatya kathayati | deva kiñcitkaraṇīyamasti | udyānaṃ gacchāmyavalokito bhaveti | rājā kathayatyeva bhavatu gaccheti | śodyānaśobhāṃ kārayitvā sārādānaṃ śakaṭeṣvāropya upari khādanīyabhojanīyena ācchādya saṃprasthitaḥ | amātyaiḥ śrutam | khaṇḍo niṣpalāyatīti | te tvaritaṃ tvaritaṃ rājñaḥ sakāśaṃ gatvā kathayanti | deva khaṇḍo niṣpalāyatīti | rājā kathayati | bhavanto gacchata nirvartayateti | te caturaṅgaṃ balakāyaṃ sannāhya nirgatāḥ kathayanti | khaṇḍa devo śabdayatīti nivartayasveti | sa kathayati | bhavanto yuṣmākaṃ dīrgharātramayamāśvāsakaḥ | aho vata khaṇḍaḥ kālaṃ kuryānniṣpalāyeta iti vā iti | sa yuṣmākamalpakṛchreṇa paripūrṇaḥ | gacchata niṣpalāyatyayamiti | te rājñaścittānurakṣayā kāṇḍakāṇḍiṃ kṛtvā nivṛttā rājñaḥ kathayanti | deva niṣpalāyitaḥ khaṇḍo agrāmātya iti | rājā kathayati | na śobhanamiti kṛtvā tṛṣṇīmavasthitaḥ | khaṇḍo'pyanupūrveṇa vaiśālīṃ gataḥ |



tena khalu samayena vaiśālī tribhiḥ skandhaiḥ prativasati | prathame skandhe sapta kūṭāgārasahasrāṇi suvarṇamayairniryūhairmadhyame skandhe caturdaśarūṣyamayairniryūhairadharime skandhe ekaviṃśatistāgramayairniryūhaisteṣu yathāyogaṃ manuṣyāḥ prativasanti | uttamā madhyamā adhamāḥ | vaiśālyāṃ gaṇena kriyākārā vyavasthāpitāḥ | yā prathame skandhe dārikā jāyate sā prathama eva skandhe dīyate na madhyame nādharime | yā madhyame sā prathame skandhe dīyate madhyame vā nādharime | yā'dharime sā triṣvapi ṣkandheṣu dīyate | kanyāyā anirvāhaḥ nānyatra dīyate iti vaiśālīstraratnaṃ na kasyaciddīyate | gaṇasāmānyaṃ paribhojyameva | khaṇḍasya pradhānapuruṣa iti kṛtvā prathame skandhe gṛhaṃ dattam | tatra prativastumārabdhaḥ |



yadā gaṇaḥ saṃnipatati tadāsāvāhūyamāno'pi na saṃnipatati | sa vaiśālakairucyate | khaṇḍa kasmāt tvaṃ na saṃnipatasīti | sa kathayati | saṃnipatitādeva ayamādīnava prādurbhūto nāhaṃ saṃnipatāmīti | vaiśālakāḥ kathayanti | khaṇḍa saṃnipāte ko'tra ādīnavo bhaviṣyatīti | sa saṃnipatitumārabdhaḥ | mataṃ nānuprayacchati | te kathayanti khaṇḍa matamanuprayaccheti | sa kathayati | matamapi nānuprayacchāmi yasmānmatādeva me ādīnavāḥ prādurbhūtā iti | te kathayanti | anuprayaccha matam | ko'trādīnavo bhaviṣyatīti | sa ca nigame saṃnipatati mataṃ cānuprayacchati | pūrvaṃ vaiśālakā licchavayo yasya kasyacillekhamanupreṣayanti sa karkaśamanupreṣayanti | yadā tu khaṇḍo mataṃ dātumārabdhastadā sānunayaṃ likhanti | yeṣāṃ sānunayo lekho nīto bhavati te parasparaṃ saṃjalpaṃ kurvanti | bhavantaḥ ko yogo yena vaiśālako gaṇaḥ pūrvaṃ sakarkaśaṃ likhati idānīṃ tu sānunayamiti | apare kathayanti | asti viśeṣaḥ | videharājasya khaṇḍo nāmā'grāmātya ihāgatasya matenā'nuvyavaharanti yenādhunā sānunayaṃ likhantīti |



khaṇḍena gopasya siṃhasya ca niveśanaṃ kṛtam | siṃhasya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyāpi vistareṇa jātimahaṃ kṛtvā celeti nāmadheyaṃ vyavasthāpitam | sā naimittikena dṛṣṭvā vyākṛtā putraṃ janayiṣyati | sa pitaraṃ jīvitād vyaparopya svayameva paṭṭaṃ baddhvā rājyaṃ kāryiṣyatīti | bhūyo'sya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyā api vistareṇa jātimahaṃ kṛtvopaceleti nāmadheyaṃ vyavasthāpitam | sāpi naimittikena vyākṛtā putraṃ janayiṣyati lakṣaṇasampūrṇamiti | gopo vyāḍo vikrānto vaiśālakānāṃ licchavīnāmudyānāni vināśayati | udyānapālairūcyate | vaiśālakā licchavayo vyāḍā vikrāntāḥ | mā teṣāmudyānāni vināśayeti | sa nirvāyamāṇo'pi na santiṣṭhate | udyānapālai khaṇḍasyārocitam | putraste vaiśālakānāṃ licchavīnāmudyānāni vināśayati | nivārayainam | licchavayo vyāḍā vikrāntā mā'syānarthaṃ kariṣyanti | sa tenāhūyoktaḥ | putra vaiśālakā licchavayo vyāḍā vikrāntā mā teṣāmudyānāni vināśaya mā te anarthaṃ kariṣyantīti | sa kathayati | tāta eṣāmudyānāni santi asmākaṃ tu na santi | sa kathayati | putra udyānasyārthāya gaṇaṃ vijñāpayāmīti | tena gaṇo vijñapto mama putrayorudyānaṃ nāsti | tadarhaṃ mama udyāne prasādaṃ kartumiti | taistābhyāṃ jīrṇodyānaṃ dattam | tasminmahāśālavṛkṣaḥ | tatraikena bhagavataḥ pratimā kāritā| dvitīyena vihāraḥ pratiṣṭhāpitaḥ - tathā sthavirairapi sūtrānte upanibaddhaṃ buddho bhagavān vaiśālyāṃ viharati gopasiṃhaśālavane iti | gopaḥ akriyāsahasrāṇi karoti | licchavayo'vadhyāyanti kṣipanti vivācayanti | tataḥ khaṇḍenāhūyoktaḥ | putra gaccha tvamamukakarvaṭaṃ tatra svādhiṣṭhitān karmāntān kāraya | tiṣṭha mā gaṇaprakopo bhaviṣyatīti | sa tatra gatvā svādhiṣṭhitān karmāntān kārayitumārabdhaḥ | yāvadapareṇa samayena vaiśālyāṃ senāpatiḥ kālagataḥ | taiḥ khaṇḍo'grāmātyaḥ senāpate sthāpitaḥ | so'pi kaṃcit kālaṃ dharmeṇa senāpatyaṃ kārayitvā kālagataḥ | vaiśālako gaṇaḥ saṃnipatitaḥ | kaṃ senāpatiṃ sthāpayāma iti | tatra eke kathayanti | khaṇḍenāgrāmātyena gaṇaḥ paripālitaḥ | tasyaiva putraṃ sthāpayāma iti | apare kathayanti | tasya putro gopo vyāḍo vikāntaḥ | yadyasau senāpatye sthāpyate niyataṃ gaṇasya bhedaṃ kariṣyati yastu tasya bhrātā siṃhaḥ sa sūrataḥ sukhasaṃvāsaḥ śraknoti gaṇasya cittamārāgayitum | yadi gaṇasyābhirucitaṃ taṃ senāpatiṃ sthāpayāma iti | sarveṣāmabhirucitam | te sambhūya siṃhasya sakāśaṃ gatāḥ | siṃha senāpatitvaṃ praticcheti | sa kathayati | mama jyeṣṭho bhrātā gopastaṃ senāpatiṃ sthāpayateti | ta kathayanti | siṃha na yuṣmākaṃ kulakamāgataṃ senāpatyaṃ yo gaṇasyābhirucitaḥ sa senāpatirbhavati | yadi bhavato nābhirucitaṃ vayamanyaṃ senāpatiṃ sthāpayāma iti | sa saṃlakṣayati | yadyāsmākaṃ gṛhāt senāpatyamanyatra gamiṣyati naitadyuktam | sarvathā pratīcchāmīti | tenā'dhyavasitam | sa tairmahatā satkāreṇa senāpatye pratiṣṭhāpitaḥ | vaiśālakāḥ pūrvaṃ yasya lekhamanupreṣayanti tasya khaṇḍapramukho gaṇa ājñāpayatīti likhanti | yadā siṃha senāpatiḥ saṃvṛttistadā siṃhapramukho gaṇa ājñāpayatīti | yāvadapareṇa samayena yasminkarvaṭake gopaḥ svādhiṣṭhitān karmāntān kārayati tadā karvaṭakaṃ lekho gataḥ | gopanodghāṭya vācitaḥ | sa kathayati | bhavantaḥ pūrvaṃ vaiśālako gaṇaḥ khaṇḍapramukho gaṇa ājñāpayatīti likhanti | idānīṃ siṃhapramukho gaṇaḥ ājñāpayatīti likhanti | kimasmākaṃ pitā kālagataḥ | te kathayanti | kālagataḥ | sa saṃjātāmarṣo vaiśālīṃ gatvā kathayati | bhrātaḥ yuktaṃ nāma tava mayi jyeṣṭhatare tiṣṭhati senāpatyaṃ kartumiti | siṃhena tasya yathāvṛttamārocim | sa vaiśālakānāṃ licchavīnāṃ saṃjātāmarṣaḥ saṃlakṣayati | mama vaiśālakairasatkāraḥ prayukto gacchāmi rājagṛhamiti | tena rājño bimbisārasya dūtapreṣaṇaṃ kṛtam | icchāmi devasya bāhucchāyāyāṃ vastum | tenāsya likhitam | svāgatam | āgaccheti | sa rājagṛhaṃ gataḥ | tato rājñā bimbisāreṇa agrāmātye sthāpitaḥ | yāvadapareṇa samayena rājño bimbisārasyāgramahiṣī kālagatā | sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ | gopena sa dṛṣṭa uktaśca | deva kasyārthāya devaḥ kare kapolaṃ dattvā cintāparo vyavasthita iti | sa kathayati | agramahiṣī me kālagatā kimiti na cintāparastiṣṭhāmi | alaṃ deva tyajyatāṃ śokaḥ | asti mama bhrāturduhitṛdhvayaṃ rūpayauvanasaṃpannaṃ devārhameva | tatraikā vyākṛtā pitṛmārakaṃ putraṃ janayiṣyatīti | dvitīyā tu lakṣaṇasaṃpannamiti | tatkatāṃ devasyārthāya ānayāmi | yā sā vyākṛtā lakṣaṇasaṃpannaṃ putraṃ janayiṣyatīti | tato gopena sihasya lekho'nupreṣitaḥ | rājño bimbisārasyāgramahiṣī kālagatā tvamupacelāmiha praṣayāgramahiṣī bhaviṣyatīti | tena tasya pratilekho visarjitaḥ | dūramapi paramapi gatvā tvamevāsmābhiḥ praṣṭavyaḥ | yadbhavatā kṛtaṃ tatparaṃ pramāṇamiti | tvameva jānīṣe yathā gaṇena kriyākāraḥ kṛto nānyatra kanyā dātavyā ṛte vaiśālakāniti | kintu tvamāgatyodyāne tiṣṭha ahamenāmudyānaṃ niṣkāśayiṣyāmi | tvaṃ gṛhītvā gamiṣyasīti | tato gopo rājānamavalokya rathamāruhya vaiśālīṃ saṃprasthitaḥ | anupūrveṇa samprāptaḥ | udyāne vyavasthitaḥ | tena khalu samayena vaiśālyāṃ dauvārikaḥ kālagato'manuṣyakeṣupapannaḥ | tena vaiśālakānāṃ nirdeśitam | ahamamanuṣyeṣūpapanno mama yakṣa sthānaṃ kārayata ghaṇṭāṃ cagrīvāyām pralambayata | yadi kaścidvaiśālakānāṃ pratyarthikaḥ pratyamitra āgamiṣyati ahaṃ tāvadghaṇṭāśabdaṃ kariṣyāmi yāvad gṛhīto vā niṣpalāyito veti | tairyakṣaḥ pratirūpaṃ kṛtvā ghaṇṭāṃ ca grīvāyāṃ baddhvā nṛtyagītavāditraśabdena balimālyopahāreṇa dvārakoṣṭhake pratiṣṭhāpitaḥ | gopena siṃhasya saṃdiṣṭam | ahamudyāne tiṣṭhāmi nirgeccheti | sa vaiśālakaṃ gaṇamavalokya gṛhaṃ gatvā upacelāmāha | tvaṃ rājñe bimbisārāya dattā | alaṃkuruṣvetyuktā | udyānaṃ nirgaccha | sā alaṅkartumārabdhā | celayā dṛṣṭā | sā kathayati | kimarthamalaṅkaroṣi | ahaṃ dattā | kasmai | rājñe bimbisārāya | sā kathayati | ahaṃ jyeṣṭhatarā tvaṃ kathaṃ dattā | yadyevaṃ tvamalaṅkuruḥ | sā cālaṃkaroti | ghāṇṭā ca ravitumārabdhā | vaiśālako gaṇaḥ kṣubdhaḥ pratyamitro'smākaṃ vaiśālīṃ praviṣṭa iti | siṃhaḥ santrasta upaceleti | kṛtvā celāmādāya laghu laghveva nirgataḥ | gopo'pi santrastaḥ celāṃ rathe āropya saṃprasthitaḥ vaiśālakairdṛṣṭaḥ | te tena sārdhaṃ saṃgrāmayitumārabdhāḥ | sa pañcasu sthāneṣu kṛtāvī tena pañcalicchaviśatāni marmaṇi tāḍitāni | sa kathayati | bhavanto mayā yuṣmākaṃ pañcaśatāni marmaṇi tāḍitānyavaśiṣṭaṃ jīvitenācchādayāmi nivartateti | te kathayantyekasattvo'pyasmākam na praghātitaḥ | muñcata sannāham | taiḥ sannāho muktaḥ | pañcaśatāni bhūmau nipatitāni prāṇaiśca viyuiktāni | tataste puruṣarākṣaso'yamiti kṛtā bhītā niṣpalāyitāḥ | vaiśālīmāgatya saṃjalpaṃ kartumārabdhāḥ | etadvairamasmābhirbhavanto bimbisāraputrāṇāṃ niryātayitavyam | patralekhyaṃ kṛtvā peḍāyāṃ prakṣipya jatumudrātāpaṃ kṛtvā sthāpayateti |taistathā kṛtvā sthāpitam | gopo'pyanupūrveṇa rājagṛhamanuprāptaḥ kathayati | upacele avatareti | sā kathayati | tāta nāhamupacelā | celāhaṃ | kiṃ tvayā mama nārocitam | sā tūṣṇīmavasthitā | tato'sau duḥkhī durmanā rājñaḥ sakāśaṃ gataḥ | rājña dṛṣṭa uktaśca | svāgataṃ gopa | āgato'si | āgato'smi deva | ānītā upacelā | deva ānītā na ānītā ca | kiṃ kathayasi | upaceleti kṛtvā celā ānītā | anīyatāṃ paśyāmaḥ | sā praveśitā | rājñā dṛṣṭā | atīvarūpayauvanasampannā hārī strīviṣaye | sahadarśanādeva rājā ākṣiptaḥ kathayati | bhavanto yo hi putraḥ pitaraṃ ghātayati sa rājyahetoḥ | yadi me putro bhaviṣyati tasya jātasyaivāhaṃ paṭṭabandhaṃ kariṣyāmīti | tatastena mahatā śrīsamudayena pariṇītā | videhaviṣayādānītā vaidehīti saṃjñā saṃvṛttā | sa tayā sārdhaṃ krīḍati ramate paricārayati | yāvadapareṇa samayena rājā bimbisāro mṛgayānirgataḥ anyatamasmiṃścāśramapade ṛṣiḥ pañcābhijñaḥ prativasati | yāvanmṛgaḥ śaraparamparayā santrāsitastasya ṛṣerāśramapadānnirgato rājñā śareṇa marmaṇi tāḍitaḥ | tato'sau ṛṣiḥ kruddhaḥ kathayati | kalirāja mama caṇḍamṛgo'pyāśramapadaṃ pariharati | tvayā tu śaraṇopagato mṛgaḥ praghātita iti | sa ca rājaivamṛṣiṇā paribhāṣyate | balakāyaścāgataḥ kathayati | deva ko'yaṃ paribhāṣate | rājā kathayati | ahaṃ bhavantaḥ yo rājānaṃ paribhāṣate tasya ko daṇḍo deva | tasya badho daṇḍaḥ | yadyevaṃ parityakto me ayamṛṣiḥ | sa praghātitumārabdhaḥ | sa praghātyamāno mithyā praṇidhānaṃ karoti | yadahamanena kalirājena adūṣaṇamakāri badhyaḥ | utsṛṣṭastatropapadyeyaṃ yatrainaṃ jīvitād vyaparopayeyam | punaḥ saṃlakṣayati | rājānaṃ ete suguptāḥ sugopitāḥ | yadyahamanyatropapattiṃ grahiṣyāmīti kadācit pratyayaṃ nārāgayiṣyāmi |sarvathā anena me praṇidhānena asyaivāgramahiṣyāḥ kukṣāvupapattiḥ syāditi | sa mithyā praṇidhānaṃ kṛtvā celāyāḥ kukṣāvupapannaḥ | yameva divasaṃ pratisandhirgṛhītastameva divasaṃ rudhiravarṣaṃ patitam | celāyāśca dohadaḥ samutpannaḥ | aho batāhaṃ devasya pṛṣṭhamāṃsānyutpāṭyotpāṭya bhakṣayeyamiti | eṣa ca vṛtānto rājño niveditaḥ | rājñā naimittikā āhūyaḥ pṛṣṭāḥ | te ūcuḥ | deva yo'yaṃ sattvo devyāḥ kukṣimavakrāntastasyāyamanubhāva iti | rājā cintāparo vyavasthitaḥ | kathamasyā dohadaḥ prativinodyataḥ iti | aparaiḥ kuśalajātīyaiḥ samākhyātam |deva tūlikāyāṃ māṃsapūrṇāṃ pravṛttiṃ devyā ātmānamupanaya iti | tato rājñā māṃsapūrṇayā tūlikayā ātmānaṃ veṣṭayitvā celāyā upanāmitam | tayā pṛṣṭhamāṃsamiti kṛtvā bhakṣitam | tatastasyā yo dohadaḥ sa prativigataḥ | bhūyo'pyasyā dohada utpannaḥ | aho vatāhaṃ devasya rudhiraṃ vipeyamiti | etadapi rājñe niveditam | tato rājñā pañceṅkhikāḥ śirā mocayitvā rudhiraṃ pāyitā| so'pyasyā dehadaḥ prativigataḥ | yāvatparipūrṇaiṃrnavabhirmāsaiḥ prasūtā | dārako jāto'bhirupo darśanīyaḥ prāsādikaḥ | yasminnapi divase jātastasminnapi rudhiravarṣaṃ patitam | bhūyo rājñā naimittikāṃ āhūya pṛṣṭāste kathayanti | deva yathā śāstre dṛśyate niyatamayaṃ dārakaḥ pitaraṃ jīvitād vyaparopya svayameva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | rājā saṃlakṣayati | sarvathā rājyārthāmayaṃ māṃ jīvitādvyaparopayati | tadasmai svayameva rājyaṃ dāsmāmi | kimarthaṃ māṃ jīvitād vyaparopayiṣyātīti |



tena khalu samayena vaiśālyāṃ mahānāmo licchaviḥ prativasati | tasyodyāne āmravaṇam | tasminnapyakasmādeva kadalī skandho jātaḥ | ārāmikeṇa ca dṛṣṭaḥ | tatsamanantarameva puṣpitaḥ | tena vismayajātena mahānāmāya niveditam | tena naimitikā āhūya pṛṣṭāḥ | te kathayanti | deva pratipālyatām | saptame divase sphuṭiṣyati | tanmadhyāddārikā bhaviṣyati | śrutvā mahānāmo gṛhapatirbhūyasyā mātrayā vismayamāpannastasmiṃścodyāne ārakṣakānpuruṣānsamantataḥ sthāpayitvā divasān gaṇayitumārabdhaḥ | yāvatsaptamedivase tasminnudyāne apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpite candanavāripariṣikte surabhidhūpaghaṇṭikopanibaddhe āmuktapadṛdāmakalāpe puṣpāvakīrṇe anekagītavāditraninādite suhṛtsaṃbandhibāndhajanaparivṛto mahatā śrīsamudayena antaḥpurasahito nirgatastasya tasmiṃścodyāne krīḍato ramamāṇasya paricārayataḥ kadalīstambhaḥ sphuṭitaḥ | dārikā jātābhirūpā darśanīyā prāsādikā sarvāṅgapratyāṅgopetā | tato mahānāmasyāgra mahiṣmāḥ saṃnyastaḥ | sā kathayati | devāsya nāmadheyaṃ vyavasthāpyate | mahānāmaḥ kathayati | iyaṃ dārikā'mravanāllabdhvā | bhavatvasyā'mrapālī nāmeti | yāvanmahānāmo gṛhapatirudyānātsvagṛhaṃ gata āmrapālī dārikā caryāte pūrvavadyāvanmahatī saṃvṛttā | tasyā varā āgacchanti krauñcāḥ śākyāścānte nānādeśanivāsino rājaputrā | amātyaputrāḥ | dhaninaḥ | śreṣṭhinaḥ | sārthavāhāḥ | mahānāmo gṛhapatiḥ samlakṣayati | yasyaiva nā dāsyāmi tasyaiva dviḍ bhaviṣyāmi | api tu gaṇena kriyākāraḥ kṛtaḥ | gaṇaṃ tāvadavalokayiṣyāmīti | tena vaiśālako gaṇaḥ saṃnipātitaḥ | śṛṇvantu bhavanto brahmaṇā gṛhapatayo mamodyāne dārikā utpannā sā mayā āpāyitā poṣitā saṃvardhitā | tāmahaṃ sbakulavaṃśapratirūpakasya kasyacid bhāryārthamanuprayacchāṃi | gaṇa avalokito bhavatviti | te kathayanti | gṛhapate gaṇena pūrvameva kriyākāraḥ kṛtaḥ kanyā anivārhā strīranaṃ gaṇabhogyamiti | tadānīyatām tāvadasau | dārikām paśyāmaḥ kīdṛśīti | sā tena gaṇamadhyaṃ nītā | tām rūpayauvanasaṃpannām dṛṣṭvā sarva eva gaṇo vismayotphulladṛṣṭiḥ samantato nirokṣitumārabdhaḥ kathayati ca | gṛhapate strīratnametad gaṇabhogyam na kasyaciddeyamiti | tato mahānāmo gṛhapatirdurmanāḥ svagṛhaṃ gataḥ | sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ | āmrapālyā dṛṣṭaḥ pṛṣṭaśca | tāta kimasi cintāparaḥ | putro tvaṃ strīratnamiti kṛtvā gaṇabhogyā saṃvṛttā | ma amanoratho na paripūrṇaḥ | tāta kiṃ tvaṃ parādhīnaḥ | putri gaṇena pūrvameva kriyākāraḥ kṛtaḥ strīratnaṃ gaṇabhogyamiti | tvaṃ ca strīratnamato'hamanīśvaraṃ | prathame skandhe gṛhaṃ dadāti | ekasmin praviṣṭe dvitīyo na praviśati | yaśca praviśati sa paṃcakārṣāpaṇaśatānyādāya | yadā gṛhavicayo bhavati tadā mama gṛhaṃ saptame divase pratyavekṣyate | niṣkāśaḥ praveśaśca madgṛhaṃ pravekṣyatāṃ na vicāryata iti | mahānāmena gaṇasyāmrapālīsandeśo niveditaḥ | gaṇaḥ kathayatyeva bhavatu | yat kathayati prathame skandhe gṛhamiti | striratnamasāvarhatyeva prathame skandhe gṛham | yat kathayatyekasminpraviṣṭe dvitīyena na praveṣṭavyamiti | etadapi yuktam | pratikruṣṭametadvairāṇāṃ yaduta strīvaram | yadyekasminpraviṣṭe dvitīyaḥ praviśati niyatamanyavipraghātiko bhaviṣyati | yat kathayati yaḥ praviśati tena paṃcakārṣāpaṇaśatānyādāya praveṣṭavyamiti | etadapi yuktam | avaśyaṃ tasyāvastrālaṅkāreṇa prayojanam | yat kathayati saptame divase gṛhavicayaḥ kartavyaḥ ityetadapi yuktam | pūrvaṃ vā kriyeta paścādvā ko'tra virodhaḥ | yat kathayati niṣkāsaḥ praveśo(vā) manuṣyāṇāṃ na vicāraṇīya ityetadapi yuktam | veśyāsau | yadi puruṣāṇāṃ niṣkāsaḥ praveśo(vā) vicāryate kastasyā gṛhaṃ pravekṣyati | tato gaṇena tasyāḥ pañca varā dattāḥ | gaṇabhogyā saṃvṛttā | vaiśālakā licchavayastasyā gṛhaṃ praveṣṭumārabdhāḥ paricārayitum | tatra keṣāṃciduttaptaviṭatvātsahadarśanādeva rāgo vigacchati | keṣāṃcitsparśanādeva | kaścittayā puruṣakāryaṃ karoti | sā saṃlakṣayati | apumāṃsa ete | upāyasaṃvidhānaṃ kartavyamiti | tayā nānādeśanivāsinaścitrakarā āhūya uktāḥ | bhavanto yena yādṛśo rājā vā rājamātro vā dhanī vā śreṣṭhī vā vaṇik vā sārthavāho vā dṛṣṭaḥ sa tattādṛśaṃ bhitto likhatviti | tairyathā dṛṣṭā likhitāḥ | tata āmrapālī nānālaṃkāravibhūṣitā citrakarma pratyavekṣate pṛcchati ca | ayaṃ bhavantaḥ kataraḥ | ayaṃ rājā pradyotaḥ | ayamaparaḥ kaḥ | rājāprasenajitkosalaḥ | ayamaparaḥ kaḥ | udayano vatsarājaḥ | ayamaparaḥ kaḥ | rājā māgadhaḥ śreṇyo bimbisāraḥ | evaṃ sarve tayā pṛṣṭāstairapi sarvaiḥ samākhyātāḥ | tatastayā sarvān pratyavekṣya bimbisāre dṛṣṭirnipātitā | sā saṃlakṣayati | yādṛśo'sya puruṣasyārohapariṇāhaḥ śakṣyatyeṣa mayā sārdhaṃ paricārayitumiti | yāvadapareṇa samayena rājā māgadhaḥ śreṇyo bimbisāra upari prāsādatalagato'mātyagaṇaparivṛtaḥ satkathayā tiṣṭhati | bhavantaḥ kena kīdṛśī veśyā atīvarūpayaunasaṃpannā catuḥṣaṣṭhikalābhijñā devasyaivopabhogyā | sa kathayati | gopa yadyevaṃ gacchāmo vaiśālīṃ tayā sārdhaṃ paricārayāmaḥ sa kathayati | devasya vaiśālakā licchavayo dīrgharātraṃ bādhakāḥ pratyarthinaḥ pratyamitrāḥ | mā te anarthaṃ kariṣyanti | rājā kathayati | bhavati khalu puruṣāṇāṃ puruṣasāhasam | gacchāmaḥ | sa kathayati | yadi devasyāvaśyanirbandho gacchāmaḥ | sa rathamabhiruhya gopena sārdham vaiśālīṃ samprasthito'nupūrveṇa vaiśālīṃ gataḥ | gopa udyāne sthitaḥ | rājā āmrapālyā gṛhaṃ praviṣṭaḥ | yāvad ghaṇṭā raṭitumārabdhāḥ | vaiśālakāḥ kṣubdhāḥ | bhavantaḥ kopyasmākamamitrakaḥ praviṣṭaḥ | ghaṇṭā raṭatīti | uccaśabdo mahāśabdo jātaḥ | rājā bimbisāra āmrapālīṃ pṛcchati | bhadre kimetat | deva gṛhavicayaḥ kriyate | kasyārthāya | devasya pratipattavyam | kiṃ niṣpalāye | deva mā kāhalo bhava | saptame divase mama gṛhavicara āpadyate | saptāhaṃ tāvat krīḍa ramasva paricāraya saptāhasyātyayāt kālajñā bhaviṣyāmīti | sa tayā sārdhaṃ krīḍati ramate paricārayati yāvadāmrapālī āpannasattvā saṃvṛttā | tadā bimbisārāya niveditam | deva āpannasattvāsmi saṃvṛtteti | tena tasyā viralī aṅgulimudrā ca dattā | uktā ca | yadi dārikā bhavati tavaiva | atha dārakaḥ etāṃ viralīṃ prāvṛtya aṃgulimudrāṃ ca grīvāyāṃ baddhā matsakāśaṃ preṣayasi | (sa) ca nirgatya gopena sārdhaṃ rathamabhiruhya saṃprasthitaḥ | ghaṇṭā tūṣṇīmavasthitā | te kathayanti | bhavanto'mitrako nirgataḥ samanveṣayāma iti | pañcalicchaviśatāni baddhagodhāṅgulitrāṇāni rājño bimbisārasya pṛṣṭhataḥ samanubaddhhāni | gopena dṛṣṭāni | sa kathayati | deva vaiśālikā licchavaya āgatāḥ | kimebhiḥ sārdhaṃ devo yudhyate | ahosvit rathaṃ vāhayasīti | sa kathayati | ahaṃ śrāntako rathaṃ vāhayāmi | tvameva ebhiḥ sārdhaṃ yudhyasveti | sa taiḥ sārdhaṃ yoddhumārabdhaḥ | vaiśālakaiḥ pratyabhijñātaḥ | te kathayanti | bhavantaḥ sa evāyaṃ puruṣarākṣaso nivartāmaha iti | te pratinivṛttā vaiśālīṃ gatāḥ | saṃnipatya punaḥ kriyākāraṃ kṛtāḥ | bhavanta etadapi vairamasmābhirbimbisāraputrāṇāṃ niryātayitavyamiti |



yāvannavānāṃ māsānāmatyayādāmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvadunnītaścarito mahānsaṃvṛttaḥ | sa vaiśālakairlicchavidārakaiḥ sārdhaṃ krīḍaṃstairapriyamuktaḥ | bhavanto'sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto'yamiti | sa prarudan mātuḥ sakāśamupasaṃkrāntastayocyate | utra kimarthaṃ rodiṣīti | tena sarvaṃ vistareṇa samākhyātam | sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktavyastādṛśo mama pitā yo yuṣmākamekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra iti | yāvatsa taiḥ sārdhaṃ bhūyaḥ krīḍitumārabdhaḥ sa taistathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākamekasyāpi nāsti | kataraḥ rājā bimbisāraḥ | te bhūyasyā mātrayā tāḍayitumārabdhāḥ | bhavanto yo'smākaṃ śatruḥ so'sya piteti | tena rudatā yathāvṛttaṃ māturākhyātam | sā saṃlakṣayati vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānametadvidyate yadenaṃ pratighātayiṣyanti | sā caivaṃ cintāpārā | saṃbahulāśca vaṇijaḥ paṇyamādāya rājagṛhaṃ saṃprasthitāḥ | tayā ta upalabdhā uktāśca anenāṅgulimudrakeṇa bhāṇḍaṃ mudrayitvā gacchata | aśulkā gamiṣyatha | etaṃ ca dārakaṃ rājagṛhaṃ nayata | etadaṅgulimudrakaṃ grīvāyāṃ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṃ bhavatviti | pujño'pi muktāharaṃ datvā'bhihitaḥ | tutra tvayā rājño'rthādhikaraṇe niṣaṇṇasya muktāhāraṃ pādayoḥ sthāpayitvābhiruhyotsaṅge nisattavyam | yadi kaścit kathayati nāyaṃ dārako vibhetīti | sa vaktavyaḥ | asti kaścitputraḥ piturbibhetīti | sa vaṇigbhiḥ sārdhabhanupūrveṇa rājagṛhaṃ gataḥ | taiḥ snapayitvāṅgulimudrakeṇālaṃkṛtya rājadvāre sthāpitaḥ | sa yena rājā tenopasaṃkrāntaḥ | upasaṃkramya muktāhāraṃ pādayoḥ sthāpayitvotsaṃgamabhiniṣaṇṇaḥ | rājā kathayati | bhavanto nāyaṃ dārako bimetīti | sa kathayati | tāta asti kaścitputraḥ piturbibhetīti | tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro'bhayo rājakumāra iti saṃjñā saṃvṛttā |



rājā bimbisāro'tīva paradārābhirataḥ | upaiti hastikandhābhirūḍho nagare rathyāḥ | ālokekṣaṇo'nvāhiṇḍate | tena khalu samayena rājagṛhe'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogī | tena sadṛśātkulātkalatramānītam | pūrvavatparicārayati | so'pareṇa samayena patnīmāmantrayate | bhadre gacchāmi paṇyamādāya deśāntaramiti | sā kathayatyāryaputra evaṃ kuruṣveti | sa paṇyamādāya deśāntaraṃ gataḥ sopasṛṣṭāmbaravasanā kleśairbādhitumārabdhā | rājā bimbisāro hastiskandhādhirūḍhastasyā gṛhasamīpena gacchati | tayā ca vātāyanasthayā rājñaḥ sragdāmaṃ kṣiptam | tato rājñā dṛṣṭā uktā ca | āgaccheti | sā kathayati | deva jihnemi | tvameva praviśeti | tato rājā praviṣṭaḥ | sa tayā sārdhaṃ paricārayati | sā tasminsamaye kalyāṇī ṛtumatī āpannasattvā saṃvṛttā | tayā rājñe niveditam | deva āpannasattvāsmi saṃvṛttā | tato rājñā tasyāpi aṅgulimudrakañcitrā ca viralī dattā | uktā ca | yadi tāvaddārako bhavati | etāṃ viralikāṃ prāvṛtya aṅgulimudrakaṃ ca grīvāyāṃ baddhvā mama preṣayiṣyasi | atha dārikā tavaivetyuktā | rājā prakrāntaḥ | yāvadasau sārthavāhaḥ saṃpannārtho rājagṛhasamīpamāgataḥ | tena patnyādi saṃdiṣṭaṃ bhadre prāmodyamutpādaya | svastitaḥ saṃpannārtho'hamāgataḥ | kiyattamairdivasairāgata eveti | sā śrutvā kathitā | mayā evaṃ rūpamakṛtyaṃ kṛtaṃ sa cāgataḥ | kathamatra pratipattavyamiti | tayā eṣa vṛtānto rājño niveditaḥ | tato rājñā pratideśo dattaḥ | nirviśaṃkā tiṣṭha | ahaṃ tathā kariṣye yathā na śīghramāgamiṣyatīti | rājñā tasya dūto'nupreṣitaḥ | sārthavāha mamāmukenāmukena ca ratnena prayojanam | tena vinā tvayā iha na praveṣṭavyamiti | sa teṣāṃ ratnānāmarthāya dūrataraṃ praviṣṭaḥ | sāpi navānāṃ māsānāmatyayātprasūtā | dārako jātaḥ | abhirūpo jātaḥ prāsādikaḥ | aśikṣitapiṇḍato mātṛgrāmaḥ | tayā peḍāyāṃ prakṣipya ghṛtasya madhunaścāpyaṃ pūrayitvā aṃgulimudrakaṃ grīvāyāṃ baddhvā viralikayā pracchādya preṣyadārikā abhihitā | gaccha tvametāṃ peḍāṃ rājakuladvāraṃ nītvā maṇḍalakaṃ kṛtvā pradīpaṃ prajvālya ekānte tiṣṭha yāvatkenacid gṛhīta iti | tayā yathākṛtaṃ yāvadrājā upari prāsādatalagato abhayena rājakumāreṇa sārdhaṃ tiṣṭhati | tena rājakuladvāre pradīpo dṛṣṭaḥ | tataḥ pauruṣeyāṇāmājñā dattā | paśyata bhavantaḥ kimeṣa rājakuladvāre pradīpo jvalatīti | tairdṛṣṭvā niveditam | deva peḍā tiṣṭhatīti | sa kathayatyānaya iti | abhayena ca rājakumāreṇābhihitam | deva yadatra peḍāyāṃ tanamama dātumarhasīti | rājñā pratyabhijñāta evamastviti | yāvadrājñā peḍā upanāmitā | rājā kathayatyudghāṭayata | udghāṭītā yāvad darakaḥ | rājā kathayati | kimayaṃ jīvatyāhosvinmṛta iti | taiḥ samākhyātaṃ jīvatīti | tato rājñā aṅgulimudrakaṃ viralikāṃ ca pratyabhijñāya abhayāya sa rājakumārāya dattaḥ | sa tenāpāyitaḥ poṣitaḥ saṃvardhitaḥ | rājñā jīvakavādena samudācarito'bhayena ca rājakumāreṇa bhṛta iti jīvakaḥ kumārabhṛto jīvakaḥ kumārabhṛta iti saṃjñā saṃvṛttā | yāvadapareṇa samayena jīvakaḥ kumārabhṛto mahānsaṃvṛttaḥ | so'bhayena sārdhaṃ saṃgaṇikayā tiṣṭhati | ajātaśatruḥ kumāro'jñāta eva rājatve vyākṛtaḥ | vayamapi kiñcicchilpaṃ śikṣāmahe yadasmākamuttarakālaṃ jīvikā bhaviṣyatīti | tau caivaṃ mantrayitau | rathakāraśca śaklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśati | so'bhayena rājakumāreṇa dṛṣṭastenānye ca rājapuruṣāḥ pṛṣṭāḥ ka eṣa iti | te ca kathayanti rathakāraḥ | kimeṣa labhate | vṛttim | (sa) saṃlakṣayati | ahamapi rathakāratvaṃ śikṣe | devamavalokayāmīti | sa rājñaḥ sakāśamupasaṃkramya kathayati | deva ahamapi rathakāratvaṃ śikṣe iti | rājā kathayati | putra kiṃ tavaiṣā jīvikā bhaviṣyatīti | tāta rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṃ śikṣasva | rathakāratvaṃ sa śikṣayitumārabdhaḥ | jīvakenāpi vaidyo dṛṣṭaḥ śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśan | tenāpare ca pṛṣṭāḥ ka eṣa iti | taiḥ samākhyātam | vaidyaḥ | kimayaṃ karoti | cikitsām | yadyāturo jīvatyabhisāraṃ labhate | atha preto na mārgyo na pṛcchyaḥ | sa saṃlakṣayati | vaidyakaṃ śikṣeya iti | sa pituḥ sakāśamupasaṃkramya kathayati | deva anujānīhi vaihyakaṃ śikṣe iti | rājaputrastvaṃ kiṃ vaidyakatvena karoṣi | deva rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṃ śikṣasva | sa vaidyakaṃ śikṣayitumārabdhaḥ | tena vaidyakaṃ śikṣitam | sa kapālīmocanīṃ tu vidyāṃ na jānāti | tena śrutam takṣaśilāyāmātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyā jānīte iti | sa rājñaḥ sakāśamupasaṃkramya kathayati | deva gacchāmi takṣaśilām | kimartham | tatrātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyāṃ jānīte | tāṃ grahīṣyāmi | putra kiṃ nu tavaiṣā jīvikā | deva vaidyako'thavā na śikṣitavyaḥ | athavā śikṣitaḥ kartavyaḥ | putra yadyevaṃ gaccha | tena rājñe puṣkarasāriṇe saṃdiṣṭam | eṣa mama putro vaidyakaṃ śikṣitumātreyasya sakāśaṃ gacchatyasya sarvayogodvahanaṃ kartavyamiti | so'nupūrveṇa takṣaśilāmanuprāptaḥ | puṣkarasāriṇā ca lekhaṃ vācayitvā ātreyasya samarpitaḥ | eṣa rājaputrastvatsakāśamupetyāgato vaidyakamenaṃ śikṣayasveti | ātreyastasyopadeśaṃ karoti | so'lpataramupadiśati jīvakaḥ saviśeṣaṃ gṛhṇātyācarati ātreyasya yadā glānāvalokako gacchati tadā ekamādāya gacchati | so'pareṇa samayena jīvakamādāya gataḥ | tenāturasya bhaiṣajyaṃ vyupadiṣṭam | idaṃ cedaṃ ca dāsyatha | ityuktvā niṣkrāntaḥ | jīvakaḥ saṃlakṣayati | kṣīṇo'yamupādhyāyaḥ | yadyeṣaḥ etadbhaiṣajyamupayukte adyaiva kālaṃ karoti | na śobhanamupādhyāyena vyupadiṣṭam | upāyasaṃvidhānaṃ kartavyamiti | sa ātreyeṇa sārdhaṃ niṣkramyaḥ punaḥ praviṣṭaḥ | kathayati | upādhyāya evamāha | yanmayā bhaiṣajyaṃ vyupadiṣṭaṃ tanna deyamidaṃ cedaṃ ca deyamiti | taistathaiva kṛtam | svasthībhūtaḥ | yāvadaparasmindivase punarapyātreyastasya sakāśaṃ gataḥ | pṛcchati kā vārtā | svasthībhūtaḥ | evaṃ punarapyetadeva deyam | tat kiṃ yatpūrvamādiṣṭam | āhosvitpaścāt | kiṃ mayā pūrvamādiṣṭaṃ kiṃ vā paścāt | taiḥ samākhyātamidaṃ tvayā sākṣād vyupadiṣṭam idaṃ jīvakena saṃdiṣṭamiti | sa saṃlakṣayati | ham jīvakaḥ prājña iti viditvā kathayati yad jīvakena vyupadiṣṭaṃ taddātavyamiti | jīvakasyāntike anunaya utpannaḥ | sa yatra gacchati tatra jīvakamādāya | te'nye māṇavakāḥ kathayantyupādhyāya tvamasya rājaputra iti kṛtvā yatnato vyupadeśaṃ karoṣyasmākaṃ na karoṣīti | sa kathayati | jīvakaḥ prājñaḥ | alpaṃ vyupadiśāmi tat svaśaktyā vibhajati | yūyaṃ tu na tatheti | te kathayanti upādhyāya kathaṃ jñāyate | yadyevāhaṃ bhavatāṃ pratyakṣīkaromi | tena te māṇavakāḥ sarve vithīṃ preṣitāstvayā'mukasya dravyasya mūlyaṃ praṣṭavyaṃ tvayā'mukasyeti | jīvako'pi saṃdiṣṭastvayāpyamukasyeti tairmāṇavakairyathāsaṃdiṣṭamevānuṣṭhitam | jīvako yathā saṃsiṣṭaṃ kṛtvā saṃlakṣayati | yadyupādhyāyo'nyasya dravyasya mūlyaṃ prakṣyati kiṃ mayā vaktavyam | sarvathā sarvadravyāṇāṃ mūlyaṃ pṛcchāmīti | te sarve upādhyāyasakāśamāgatya yathāsaṃdiṣṭaṃ niveditavantaḥ | ātreyo'sandiṣṭasyadravyasya mūlyaṃ praṣṭumārabdhaḥ | māṇavaka amukasya dravyasya kiṃ mūlyamiti | sa kathayati | na jāne | apare pṛṣṭāḥ | kathayanti na nājīmaha iti | jīvakaḥ pṛṣṭaḥ | tena sarvadravyāṇāṃ mūlyaṃ samākhyātam | ātreyaḥ kathayati | māṇavakāḥ śrutaṃ vaḥ | śrutam | ityarthamahaṃ kathayāmīti jīvakaḥ prājño'hamalpaṃ vyupadiśāmyayaṃ svaśaktyā vibhajatīti | bhūyo'pi pratyakṣīkariṣyāmi | te tenoktā gacchata saralakaṃ parvatamabhaiṣajyamānayateti | te gatāsteṣāṃ yadyadabhaiṣajyamabhirucitaṃ tattena gṛhītam | jīvakaḥ saṃlakṣayati | nāsti kiṃcidabhaiṣajyamiti | tena śaramūlaṃ pāṣāṇavartikā ca gṛhītā | yāvajjīvakenā'rdhapathe gopāṃganāṃ dṛṣṭā dadhighaṭakiṭālapiṇḍaṃ cādāyātreyayasakāśaṃ saṃprasthitā'tīvākṣīrogārtā | sā tena pṛṣṭā | kva gacchasīti | tayā samākhyātam | tena tasyāstasminnaiva sthāne sannihitabhaiṣajyaṃ vyupadiṣṭam | tayā kṛtam | sadyaḥ svasthībhūtā sā'bhi prasannā kathayati | ayaṃ te dadhighaṭaḥ kiṭālapiṇḍakaśceti | tena kiṭālapiṇḍako gṛhīto dadhighaṭastu tasyā evaṃ dattaḥ | sa kiṭālapiṇḍamādāya saṃprasthitaḥ | yāvattairmāṇavakairantarmārge hastipadaṃ daṛṣṭam | te taṃ nirīkṣitumārabdhāḥ | jīvakaścāgataḥ kathayati | kimetat | hastipadam | naitaddhastipadam | hastinyā etatpadam | sā ca dakṣiṇakāṇādyaiva kalabhakaṃ janayiṣyati | tatra strī abhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva putraṃ janayiṣyati | yāvadātreyasakāśaṃ gataḥ | yena yadānīyaṃ tattenopadarśitam | ātreyaḥ kathayati | māṇavakāḥ sarvametad bhaiṣajyametattāvadudakenaivaṃ vidhinā'mukasya rogasya | evamanyānyapīti | jīvakaḥ pṛṣṭaḥ | tvayā kimānītam | sa kathayatyupādhyāya sarvameva bhaiṣajyaṃ nāsti kiñcidabhaiṣajyam | api tu mayā śaramūlamānītam pāṣāṇavartikā kiṭālapiṇḍaśceti | kimebhiḥ prayojanam | śaramūlairvṛścikaviddhasya dhūpo dīyate | kiṭālapiṇḍenopanāhodīyate | pāṣāṇaśarkarayā kāle dadhighaṭakā bhidyante | ātreyeṇa vipuṣtim | māṇavakāḥ saṃlakṣayantyupādhyāyo'sya ruṣita iti | te akthayantyupādhyāya kimetadeva | asmābhirāgacchadbhirantarmārge hastipadaṃ dṛṣṭam | eṣa kathayati | hastinyā etatpadam | sā ca dakṣiṇakāṇā gurviṇī | adyaiva prasaviṣyati | kalabhakaṃ janayiṣyati | strī tatrābhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | putraṃ janayiṣyati iti | ātreyaḥ pṛcchati satyam | satyamupādhyāya | kathametad jñāyate hastipadaṃ hastinyāḥ padamiti | sa kathayati upādhyāya vayaṃ rājakule saṃvṛddhāḥ kathaṃ na jānīmaḥ | hastipadaṃ parimaṇḍalaṃ hastinyāstu dīrgham | kathaṃ jñāyate dakṣiṇakāṇeti | vāmena pārśvena carantī gatā | kathaṃ jñāyate guviṇīti | paścimau pādau nipīḍayantī gatā | kathaṃ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | kathaṃ jñāyate kalabhakaṃ prasraviṣyatīti | bhūyasā dakṣiṇaṃpādamabhipīḍayantī gatā | kathaṃ jñāyate tatra strī abhirūḍheti | avatīrya pādayormadhye prasrāvaḥ kṛtāḥ | kathaṃ jñāyate sāpi dakṣiṇakāṇeti | vāmena pārśvena puṣpāṇyupacinvantī gacchati | kathaṃ jñāyate sāpi gurviṇīti | bhūyasā pārṣṇiṃ nipīḍayantī gatā | kathaṃ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | api tu yadyupādhyāyasya vimarṣaḥ sa sārtho'muṣminpradeśe tatra kañcinmāṇavaṃ preṣaya | tena māṇavaḥ preṣitaḥ | sarvaṃ tathaiva yathā jīvakena samākhyātam | ātreyo māṇavakānāmantrayate | māṇavakāḥ śrutaṃ vaḥ | upādhyāya śrutam | īdṛśo jīvakaḥ prājñaḥ |



jīvakena sarvaṃ śikṣitam | sthāpayitvā kapālamicinīṃ vidyām | yāvadanyatamaḥ puruṣaḥ kapālavyādhinā spṛṣṭa ātreyasakāśaṃ gataḥ kathayatyātreya mama cikitsāṃ kuru | sa kathayati | bhoḥ puruṣa adya tāvadgartāṃ khānaya gomayaṃ ca samupānaya | śvo'haṃ tava cikitsāṃ karomīti | jīvakena śrutam | sa tasya pṛṣṭhataḥ samanubaddhaḥ | bhoḥ puruṣa yat kiṃcidahaṃ śikṣe sarvaṃ tatsattvahitahetoḥ | mayā kapālamocanī na śikṣitā | sa tvaṃ samprati gupte sthāpaya | yathā tava karma kriyamāṇaṃ paśyāmīti | sa kathayati | tathā bhavatviti | sa tena pratiguptaṃ pradeśe sthāpitaḥ | tata ātreyeṇāgatya sa puruṣo gartāyāṃ nikhātaḥ | kapālamocanyā vidyayā kapālaṃ mocitam | sa taṃ prāṇakaṃ saṃdaṃśena grahītumārabdhaḥ | jīvakaḥ kathayatyupādhyāya mā sāhasaṃ kariṣyasi | adyaivāthaṃ kulaputraḥ kālaṃ kariṣyatīti | sa kathayati | jīvaka āgato'si | sa kathayati | upādhyāyāgato'ham | tatkathamayaṃ prāṇakairgrahītavyaḥ | upādhyāya saṃdaṃśaṃ tāpayitvā pṛṣṭhe spṛśaḥ | pādau saṃkocayiṣyati | tato'panayiṣyāsīti tena tathā kṛtam | svasthībhūtaḥ | ātreyaḥ kathayati | jīvaka parituṣṭo'haṃ snātvā'gaccha kapālamocanīṃ vidyāṃ dāsyāmīti | sa snātvā''gataḥ | tena tasya kapālamicanī vidyā dattā | uktañca | jīvakāsmākaṃ jīvikaiṣā na tvayeha viṣaye prayoktavyā | upādhyāya tathā bhavatu | jīvaka ātreyamupāmantrya puṣkarasāriṇo rājñaḥ sakāśaṃ gatvopāmaṃtrayati | mayā vaidyakaṃ śikṣitam | gacchāmīti | tena khalu samayena puṣkarasāriṇo rājñaḥ pāṇḍavā nāma khaṣā viruddhāḥ | sa kathayati | jīvaka mama pāṇḍavā nāma khaṣā viruddhāstāṃstāvat saṃnāmaya paścādyāsyasi | evamasmākaṃ lokayātrā kṛtā bhavati | yasmāttvaṃ prājñaḥ śaktaśceti | tena tasya pratijñātam | tatastena caturaṅgaṃ balakāyaṃ dattvā preṣitaḥ | tena te pāṇḍavāḥ khaṣāḥ sannāmitāḥ | vandigograhakarapratyāyāṃśca gṛhītvā svastitaḥ pratyāgataḥ yathānītaṃ ca rājñe upanāmitam | tena parituṣṭena tasyaivānumoditam | tenāpi ātreyāya dattam |



tato jīvako'nupūrveṇa bhadraṃkaraṃ nagaramanuprāptaḥ tatraiva varṣārātramavasthitam | tatra tena sarvabhūtarutaṃ nāmaśāstraṃ śikṣitam | sa bhadraṃkarānnagarātsaṃprasthitaḥ | anyatamaśca puruṣaḥ kāṣṭhabhāramādāya nagaraṃ praviśatyasthicarmāvaśeṣaḥ samantād gātreṇādharataḥ | sa jīvakena dṛṣṭa uktaśca | bhoḥ puruṣaḥ kena te īdṛśī samavasthā iti | sa kathayatyahamapi na jāne | api tu mayā caiṣa kāṣṭhabhārako gṛhīto bhavati | mama cedṛśī samavasthā iti | sa dāruparīkṣāyāṃ kṛtāvī | sa kathayati | bhoḥ puruṣa kimayaṃ kāṣṭhabhārakko vikrīyate | vikrīyate | kiyatā mūlyena | paṃcabhiḥ kārṣāpaṇaśataiḥ | tenāsau krītaḥ | tataḥ pratyavekṣatā sarvabhūtaprasādano nāma maṇirdṛṣṭaḥ | tasyedṛśaḥ prabhāvo yadā vyāghitasya purastāt sthāpyate tadā vyādhiryathābhūtā ca dṛśyate pradīpeneva gṛhagataṃ dravyam |



so'nupūrveṇa udumbarikāmanuprāptaḥ | tatrānyatama āḍhakamāpakaḥ puruṣaḥ | sa droṇaṃ māpayitvā'ḍhakena śirasi prahāraṃ dadāti | jīvakena dṛṣṭa uktaśca bhoḥ puruṣa kimarthamevaṃ karoṣi | śiro me atīva kaṇḍūyate | āgaccha paśyāmaḥ | tena tasya niṣadya śiro darśitam | tato jīvakena sarvabhūtaprasādako maṇistasya śirasi sthāpito yāvatpaśyati śatapadīm | tataḥ kathayati | bhoḥ puruṣa tava śirasi śatapadī tiṣṭhatīti | sa pādayornipatya kathayati cikitsāṃ me kuruṣveti | tena pratijñātam | jīvakaḥ saṃlakṣayati | upādhyāyasyaivopadeśena cikitsāmasya karomīti | sa tenoktaḥ bhoḥ puruṣādya gartaṃ khānaya pāṣi ca samupānaya cikitsāṃ kariṣyāmīti | sapādayornipatya prakrāntaḥ | jīvakenāpyaparasmindivase sa puruṣo garte nikhāte nikhātya kapālamocanayā vidyayā kapālaṃ mocayitvā taptena saṃdaṃśena śatapadī spṛṣṭā | tayā pādāḥ saṃkocitāḥ | tatastena saṃdaṃśena gṛhītvā kṣiptā | svasthībhṛtaḥ ḥ tena tasya paṃcakārṣāpaṇaśatāni dattāni | tenātreyāya preṣitāni |



tato jīvako rohītakamanuprāptaḥ | rohītake'nyatamasya gṛhapaterudyānaṃ puṣpaphalasalilasaṃpannam | sa tatrātīvādhyavasitaḥ kālaṃ kṛtvā tasminnevāmanuṣyakeṣupapannaḥ | tasya putro gṛhasvāmo saṃvṛttaḥ tena tasminnudyāne ārakṣakaḥ puruṣaḥ sthāpitaḥ | sa tenāmanuṣyakeṇa praghātitaḥ | dvitīyaḥ sthāpitaḥ | so'pi praghātitaḥ | tena gṛhapati putreṇa tadudyānamutsṛṣṭam | yāvadanyatara udārī manuṣyaḥ sarvavaidyapratyākhyātastadudyānaṃ gatvā rātriṃ vāsamupagataḥ | aho vata mā manuṣyakaḥ praghātayediti | tasminneva ca jīvako rātriṃ vāsamupagataḥ | yāvadasāvamanuṣyakastamudariṇamabhidravayitumārabdhaḥ | sa jalodaro rogo niṣkramya kathayati | mayā'yaṃ pūrvaṃ gṛhītaḥ | kimarthamenamabhidravasi | nāsti te kaścit chāgasaṭāyā dhūpaṃ dātā yena tvaṃ dvādaśayojanāni niṣpalāyeriti | so'pi kathayati | tavāpi nāsti kaścinmūlakabījamudaśvinā piṣṭā dātā yena tvaṃ khaṇḍaṃ khaṇḍaṃ niśīryethā iti | jīvakena sarvaṃ śrutam | sa kalyamevotthāya tasya gṛhapateḥ sakāśaṃ gataḥ | kathayati gṛhapate udyānaṃ puṣpaphalasalilasaṃpannaṃ kimarthamutsṛṣṭamiti | gṛhapatināsya yathāvṛttamārocitam | sa kathayati | gṛhapate chāgalasaṭāyā dhūpaṃ dehi | dvādaśayojanānyamanuṣyako niṣpalāyati | gṛhapatinā chāgalasaṭāyā dhūpo dattaḥ | amanuṣyako dvādaśayojanāni niṣpalāyitaḥ | tenāpi gṛhapatinā paṃcakārṣāpaṇaśātāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvakena udarī pṛṣṭaḥ | bhoḥ puruṣa kimarthaṃ tvamatrāmanuṣyakādhyuṣite udyāne tiṣṭhasīti | tenāsya yathāvṛttamārocitam | jīvakenābhihitam | mūlakabījamudaśvinā piṣṭvā piva | svastho bhaviṣyasīti | tena pītam | svasthībhūtaḥ | tenāpi puruṣeṇa paṃcakārṣāpaṇaśatāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvako'nupūrveṇa mathurāmanuprāptaḥ | bahirmathurāyā vṛkṣamūle viśrāntaḥ | yāvanmallenamallo nihataḥ | tasyāntrāṇi parāvṛttāni | sa mṛta iti bahirniṣkāsyate | tasmiṃśca vṛkṣe gṛdhriṇīṃ sapotakā tiṣṭhati | sā taiḥ potakairucyate | amba māṃsaṃmanuprayaccheti | sā kathayati | putra kuto māṃsam | te kathayanti | amba eṣa mallo mallena nihataḥ kālagato nīyate | putra jīvako'tra vaidyarāja āgataḥ | sthānametadvidyate yadenaṃ svasthīkariṣyati | amba kenaiṣa svastho bhavati | yadyasya cūrṇairantraṇi spṛśyante | jīvakena sarvaṃ śrutam | tato'sāvutthāya mṛtasakāśaṃ gatvā pṛcchati bhavantaḥ kimetaditi | te kathayanti | mallena mallo nihataḥ | kālagataḥ | jīvakaḥ kathayati | sthāpayata | paśyāmi | taiḥ sthāpitam | tato jīvakena ca sarvabhūtaprasādakamaṇiḥ śirasi sthāpayitvā pratyavekṣitaḥ | yāvatpaśyatyantrāṇi vyākulīkṛtāni | tena nāḍikāyāṃ cūrṇaṃ prakṣipya mukhe vāyunā preritam | cūrṇenāntrāṇi spṛṣṭāni | svasthībhūtaḥ | tenāpi jīvakasya paṃcakārṣāpaṇaśatāni dattāni | tenāpyātreyāya preṣitāni |



mathurāyāmanyatamo gṛhapatiḥ | tasya patnī rūpayauvanasaṃpannā | sa tasyāmatyarthamadhyavasitaḥ kālagataḥ | tasyāmeva yonau kṛmiḥ prādurbhūtaḥ | sā tena sārdhaṃ paricārayati sa kālaṃ karoti | tatastayā sārdahṃ na kaścit paricārayati | tayā śrutaṃ jīvako vaidya ihāgata iti | sā tasya sakāśaṃ gatvā kathayati | jīvaka mama vyādhirasti | cikitsāṃ kuru | jīvakastāṃ dṛṣṭvā kathālāpaṃ ca śrutvā saṃraktaḥ kathayati | samayataḥ vikitsāṃ karomi yadi ca mayā sārdhaṃ paricārayasīti | sā kathayati | jihneti | sa kathayati | nāsti te'nyathā cikitsā | nāstyātmasamaṃ prema | tayā pratijñātam | tatastayātmanā nagnībhūtā yonidvāre māṃsapeśi dattā | tato'saukṛmistasyāṃ lagnaḥ | sa tena gihītvā kṣiptaḥ | svasthībhūtā | sā kāmarāgādhyavasitānimittamupadarśayati | sa karṇau pidhāya kathayati bhagini tvaṃ mama | tavaiṣā cikitseti mayaivaṃ kṛtamiti | tayā tasmai paṃcakārṣāpaṇaśatāni dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvako'nupūrveṇa yamunātaṭamanuprāptaḥ | tena tatra manuṣakuṇapaṃ dṛṣṭvam | tasya matsyaiḥ pārṣṇipradeśaṃ snāyujālamākṛṣyate | so'kṣiṇī unmīlayati nimīlayati ca | jīvakena tatsarvamupalakṣitaṃ yathā samdhibandhāyāḥ snāyugulphādayaḥ evamavasthitā iti |



so'nupūrveṇa vaiśālīṃ gataḥ | yāvanmallena mallasya talaprahāreṇākṣipelāṃkolaṃbhitaḥ | sa jīvakasya sakāśaṃ gataḥ | tena tasyāṃ parṣṇyāṃ snāyujālamākṛṣya praveśitam | tena tasya paṃcakārṣāpaṇaśatāni dattāni | tenābhayasya māturdattāni |



vaiśālyāmanyatamaḥ puruṣaḥ | tasya śatapadī karṇaṃ praviṣṭā | sā tatra prasūtā | saptaśatānyapatyānāṃ jātāni | sa karṇaśūlābhyāhato jīvakasya sakāśaṃ gataḥ | cikitsāṃ kuruṣveti | jīvakaḥ saṃlakṣayati | pūrvaṃ mayā upādhyāyopadeśena karma kṛtamidānīṃ svamatena karma kariṣyāmīti | netāsau puruṣo'bhihitaḥ | gaccha bhoḥ puruṣa patramaṇḍapaṃ kārayata | nīlairvastrairveṣṭayitvāsyādhastādbherīṃ sthāpaya | bhūmiṃ ca tāpaya iti | tena yathā saṃdiṣṭam | sarvamanuṣṭhitam | tao jīvakena taṃ puruṣaṃ bhūmau nipātayitvā sā bhūmirudakena siktā | tato bherī parāhatā | śatapadī prāvṛṭ kāla iti kṛtvā niṣkrāntā | tato jīvakena karṇamūle māṃsapeśī sthāpitā | sā punaḥ praviśyāpatyāni gṛhītvā nirgatā | sahāpatyairmāṃsapeśyāṃ saktā | tato jīvakena sā māṃsapeśīcchoritā | sa puruṣaḥ svasthībhūtaḥ | tena pañcakārṣāpaṇaśatāni dattāni | tānyapi tenābhayasya māturdattāni |



so'nupūrveṇa rājagṛhaṃ gataḥ | rājñā bimbisāreṇa śrutam yathā jīvaka āgata iti | tenājātaśatroḥ kumārasyājñā dattā putra bhrātā te āgacchati pratyudgamako gaccheti | sa pratyudgataḥ | jīvakena śrutam yathā ajātaśatruḥ kumāraḥ pratyudgacchatīti | sa saṃlakṣayati yadyahamasya pratyudgamanaṃ svīkariṣyāmaiti yadā rājā bhaviṣyati tadānarthaṃ me kariṣyatīti | sa parāvṛttyānyena dvāreṇa praviṣṭaḥ | apareṇa samayena jīvako mahājanakāyaparivṛto vyākṣiptacitto gacchati | tāvadanyataro brāhmaṇo'kṣirogārto jīvakasya sakāśaṃ gataḥ | bhaiṣajyaṃ me vyapadiśeti | tena sañjātāmaṣeṇoktaḥ | bhasmanā pūraya iti | tena ṛjukena bhasmanā pūritam | svasthībhūtaḥ |



aparasyāpyakṣirogaḥ | sa jīvaka sakāśaṃ sṃprasthitaḥ | tena brāhmaṇena dṛṣṭaḥ pṛṣṭaśca | bho puruṣa kka gacchasīti | tena yathābhūtamākhyātam | sa kathayati | kiṃ te jīvakena yattena mamopadiṣṭaṃ tatkuruṣveti | śraddadhāno'sau | tena bhasmanāpūrite andhībhūtaḥ |



apareṇasamayena rājño bimbisārasya mūrdhni piṭako jātaḥ | tenāmātyānāmājñā dattā | bhavanta āhūyatāṃ vaidya iti | amātyairāhūtaḥ | rājñābhihitaḥ | bhavanto murdhni piṭako jātaḥ | cikitsāṃ kuruṣveti | te kathayanti | deva jīvake mahāvaidye'va tiṣṭhamāne kathaṃ vayaṃ kariṣyāmaḥ | rājā kathayatyāhūyatāṃ bhavanto jīvakaḥ | tairāhūtaḥ | rājā kathayati | jīvaka cikitsāṃ kuruṣveti | jīvakaḥ kathayati | deva samayataḥ karomi yadyahameva devaṃ snapayāmi | evaṃ kuru | tato jīvakenāmalakaṃ dadatā pācanīyāni dravyāṇi dattāni | pañca ca ghaṭaśatāni pācanīryaidravyairbhāvitāni | yadā pakvaḥ tadā pracchannaṃ kṣureṇa spṛṣṭaḥ sphuṭitaḥ tato rohaṇīyāni dravyāni dattāni | pañcaghaṭaśatāni rohaṇīyairdravyairbhāvitāni | tadvraṇaṃ rūḍhaṃ samacchavi samaromaṃ saṃvṛttam | rājā snātamātraḥ kathayati | jīvaka cikitsṃ kuruṣveti | sa kathayati | deva bhuṃkṣva | tāvadrājñā bhuktam | jīvaka cikitsāṃ kuru | deva kṛtā | sa tadante pāṇinā parāmārṣṭi | na saṃjānīte katarasminpredeśe vraṇamiti | ādarśaṃ gṛhītvā vyavalokayati tathāpi na paśyati | devīṃ pṛcchati | sāpi na sañjānīte katarasminpradeśe vraṇamāsīditi | rājā paraṃ vismayamāpannaḥ āmatyānāṃ kathayati | bhavanto jīvakasya vaidyarājābhiṣekaṃ kuruteti | so'ndhaḥ puruṣaḥ kathayati | deva kiṃ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāditi | sa kathayati | vaidyavaicakṣaṇyāt | yadyevamahamevānenāndhīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa tavāhaṃ darśanamapi na samanupaśyāmi kutaḥ svasthīkariṣyāmi | sa kathayati | satyametadapitu yasya tvayopadeśaḥ kṛtastena mamopadiṣṭam | kimupadiṣṭam | amukam | jīvakaḥ kathayati | tasyānyodhātuḥ | tavāpyanyaḥ | idānīmidaṃ cedaṃ ca kuru | svasthī bhaviṣyasīti | tena kṛtam | svasthībhūtaḥ | kathayati | deva kriyatāmasya vaidyarājābhiṣeka iti | sa hastiskandhābhirūḍho mahatā śrīsamudayena vaidyarājye'bhiṣiktaḥ |



rājagṛhe'nyatamo gṛhapatirgulmavyādhinā spṛṣṭaḥ | sarvavaidyapratyākhyātaḥ | sa saṃlakṣayati | jīvakasya sakāśaṃ gacchāmīti | yadi cikitsāṃ kariṣyatyatīva kuśalaṃ nocedātmānaṃ ghātayiṣyāmīti | sa jīvakasakāśaṃ gataḥ | jīvaka cikitsāṃ me kuru | sa kathayati | bhoḥ puruṣa durlabhāni tava bhaiṣajyānīti | sa saṃlakṣayati | jīvakenāpyahaṃ pratyākhyātaḥ | kimatra prāptakāla ātmānaṃ ghātayiṣyāmīti | śmaśānaṃ gataḥ | tatra citāyāṃ jvalantyāṃ babhrunakulaścandanagodhā ca yudhyamānau patitau | tena kṣudhārtena tāvabhāvapi bhakṣitau | devaśca vṛṣṭaḥ | śmaśānātpragharattaccitodakaṃ pītam | śmaśānasya nātidūre gokulam | tatra gatvā kodravodanaṃ mathitaṃ ca pītam | gulmaḥ sphuṭitaḥ | ūrdhamadhaśca virikto yathā paurāṇaḥ saṃvṛttaḥ |



apareṇa samayena vaidehayā guhyapradeśe piṭake jātaḥ | tayā rājñe niveditam | rājñā jīvako'bhihitaḥ | aparamātuścikitsāṃ kuruṣveti | tena pratijñātam | tataḥ saktūna piṇḍīkṛtya dhātryā dattāḥ | asyāntike niṣādayitavyeti | tayā sā niṣāditā | jīvakena saktupiṇḍaṃ dṛṣṭvā saṃlakṣitaḥ | amuṣminpradeśe iti | tataḥ pācanīyāni dravyāṇi dattāni | pakvaṃ jñātvā saktupiṇḍamadhye śastrakaṃ prakṣipya ghātryābhihitā | asyānte īṣanniṣādayitavyā devī | niṣadyākāśe dhārayitavyeti | tayā tathā kṛtam | śastrasaṃpātasamakālameva piṭakaḥ sphuṭitaḥ | tato rohaṇīyadravyaparibhāvitena kaṣāyāmbhasā śocitaḥ | rohaṇīyāṇi dravyāṇi dattāni | svasthībhūtā | jīvako rājñaḥ sakāśaṃ gataḥ | rājā kathayati | jīvaka kṛtā te'paramātuścikitsā | deva kṛtā | mā te vinagnā dṛṣṭā | deva na dṛṣṭā | kathaṃ kṛtā | tena yathā vṛttamārocitam | rājā paraṃ vismayamāpannaḥ | tenāmātyā uktāḥ | dvirapi jīvakasya vaidyarājābhiṣekaṃ kurutheti | yo'sau gulmī puruṣo jīvakenābhihito durlabhāni bhaiṣajyānīti sa kathayati | deva kiṃ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāt | vaidyavaicakṣaṇyāt | yadyevamahamanena na svasthīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa na matyā tava cikitsā kṛtā | api tu mayoktaṃ durlabhāni te bhaiṣajyānīti | sa kathayati | kīdṛśāni mama bhaiṣajyānīti | jīvakaḥ kathayati | yadi kṛṣṇacaturdaśyāmakapiṇḍalaḥ puruṣaḥ kālaṃ karoti | tasya śmaśāne dhmāpyamānasya babhrunakulaścandanagodhā ca citāyāṃ patitaḥ | tau tvaṃ bhakṣayasi | mahendro devo varṣati | śmaśānācca pragharitaṃ codakaṃ pivasi | tataḥ kodravodanaṃ bhuṃkṣe mathitaṃ ca pivasi evaṃ tvaṃ svastho bhavasyetanmatvā mayoktaṃ durlabhāni te bhaiṣajyānīti | sa kathayati sādhu suṣṭhuparijñātam | etadeva mayopayuktam | tato'bhiprasannaḥ kathayati | deva śakyo'sya vaidyarājābhiṣekaḥ | abhiṣicyatāmiti | dvirapi vaidyarājye'bhiṣiktam |



yadā ajātaśatruṇā devadatta-kalyāṇamitravigrāhitena pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ tadāsya gulmarogaḥ prādurbhūtaḥ | tena vaidyānāmājñā dattā | cikitsāṃ kuruṣveti | te kathayanti | deva jīvako'nuttaro vaidyarājo devasya bhrātā | tasmin sthite kā śaktirasmākaṃ cikitsāṃ kartumiti | tenāmātyānāmājñā dattā | āhūyatāṃ bhavanto jīvaka iti | tairāhūtaḥ | jīvaka gulmarogo me prādurbhūtaḥ | cikitsāṃ kuruṣveti | deva karomi | sa saṃlakṣayati | dvābhyāṃ kāraṇābhyāṃ gulmo bhidyate | atyantaharṣeṇa vā atyantaroṣeṇa vā | tadayaṃ pāpakārī sattvaḥ | kuto'syātyantaharṣaḥ | sarvathā roṣayitavya iti viditvā kathayati deva samayena cikitsāṃ karomi | yadyudāyibhadrasya kumārasya māṃsaṃ paribhuṃkṣveti | śrutvā rājā ruṣitaḥ kathayati | śobhanam | mayā pitā jīvitādvyaparopitaḥ | tvamapyudāyibhadraṃ jīvitād vyaparopaya | ahamapi svayameva rogeṇa kālaṃ kariṣyāmi | tvamapi rājā bhaviṣyasīti | sa kathayati | deva eṣā cikitsā | na śakyamanyathā svasthena bhavitumiti | nāstyātmasamaṃ prema | tenābhyupagatam | tato jīvakena udāyibhadraḥ kumāraḥ sarvālaṅkāravibhūṣitaḥ kṛtvā rājña upanāmitaḥ | deva ayamudāyibhadraḥ | kumāraḥ sunirīkṣitamenaṃ kuru | na bhūyo drakṣyasīti | tatastenopadarśya gṛhaṃ nītvā sthāpitaḥ | tato jīvako māṃsārthī śītavanaṃ śmaśānaṃ gataḥ | aśūnyaṃ ca śītavanaṃ śmaśānaṃ mṛtakuṇapena | tatastena kuṇapamāṃsaṃ gṛhītvopakaraṇaviśeṣaiḥ sādhayitvā bhojanakāle rājña upanāmitam | tato rājā ajātaśatruḥ māṃsaśarāvaṃ gṛhītvā bhakṣayiṣyāmīti jīvakenācchidya kapole prahāro dattaḥ | pāpaḥ kārin tvayā pitā dhārmiko dharma rājo jīvitād vyaparopitaḥ | idānīṃ putramāṃsamapi bhakṣayasīti | sa ruṣitaḥ kathayati | yadyevaṃ kimarthaṃ praghātitaḥ | saṃjātāmarṣasya cāsya gulmaḥ sphuṭitaḥ | ūrdhvamadhaśca viriktaḥ sa rudhira evaṃ mukhenāgataḥ | yaṃ dṛṣṭvā mūrcchitaḥ pṛthivyāḥ patitaḥ | tato jalābhiṣekapratyāgataprāṇaṃ snapayitvā sāṃpreyabhojanaṃ dattam | yathā paurāṇaḥ saṃvṛttaḥ | tato jīvaka udāyibhadraṃ kumāraṃ sarvālaṃkāravibhūṣitamādāya rājñaḥ sakāśamupasaṃkrāntaḥ | pādayornipatya kathayati | deva ayamudāyibhadraḥ kumāro na śakyaṃ mayā kuntapipīlakamapi prāṇinaṃ jīvaitād vyaparopayituṃ prāgeva kumāram | api tvanenopāyena cikitseti mayopāyasaṃvidhānaṃ kṛtamiti| rājā paraṃ vismayamupagataḥ | tenāmātyānāmājñā dattā | jīvakasya vaidyarājābhiṣekaṃ kuruṣveti | amātyairhastiskandhābhirūḍho mahatā śrīsamudayena trirapi vaidyarājābhiṣekeṇābhiṣiktaḥ |



tato jīvakasya mada utpannaḥ | na mayā samaḥ kaścidvaidyo'sti | ahaṃ kāyacikitsakānāmagraḥ | bhagavānapi cittacikitsakānāmagra iti | so'pareṇa samayena bhagavatsakāśamupasaṃkrāntaḥ | sa madāvalepena satyāni na paśyati | bhagavān saṃlakṣayati | jīvako vaidyarāja āhṛtakuśalamūlaḥ kimarthaṃ satyāni na paśyati | madāvalepāt | madāpanayo'sya kartavya iti | tatra bhagavān jīvakaṃ vaidyarājamāmantrayate | dṛṣṭaste jīvaka himavatparvatarājaḥ no bhadanta | gṛhāṇa tathāgatasya cīvarakarṇakaḥ | tena gṛhītam | atha bhagavān jīvakaṃ vaidyarājamādāya yena himavān parvatarājastenopasaṃkrāntaḥ | tatra nānāvidyauṣadhayo dīpavajjvalanti | bhagavān jīvakaṃ vaidyarājamidamavocat | gṛhāṇa jīvaka yathābhipretā auṣadhīḥ | bhagavan (bibhemi) | tatra bhagavān yakṣaṃ vajrapāṇimāmantrayate | gacca vajrapāṇe jīvakasyārakṣāṃ kuru | sa gatastena nānāvidhā auṣadhayo gṛhītāḥ | bhagavān kathayati | jīvaka kiṃ nāmeyamoṣadhiḥ | sa kathayati | bhagavannamukā | anena vidhānenāmukasya vyādherupaśamanīti | iyamapyamukā | amukasya vyādheḥ praśamanīti | aparāsāṃ nāmāni na jānīte | yāṃ na jānīte tāṃ bhagavān kathayati | jīvaka iyamamukā | amukena vidhānenāmukasya vyādheḥ praśamanī | iyamapyamukasyeti | jīvakaḥ kathayati | vaidyakamapi bhagavān jānīta iti | tatra bhagavān jīvakaṃ vaidyarājamāmantrayate | caturbhijīvakāṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṃkhyāṃ gacchati | katamaiścaturbhiriha bhiṣak śalyāhartā | abādhakuśalobhavati | abādhasamutthānakuśalaśca | utpannasyābādhasya prahānakuśalaḥ | prahīṇasyāyatyāmanutpādakuśalaḥ | kathamābādhakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādha evaṃ rūpaścaivaṃ rūpaścetyevamābādhakuśalo bhavati | kathamābādhasamutthānakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādho vātasamuttho vā pittasamuttho vā śleṣmasamuttho vātmopakramiko vā paropakramiko vā sāṃnipātiko vā ṛtupariṇāmiko vetyemābādhasamutthānakuśalo bhavati | kathamutpannasyābādhasya prahāṇakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādho'ñjanena vā pratyañjanena vā vamanena vā virecanena bordhvavirecanena bādhovirecanena vā nastakarmaṇā vā dhūpadānena vā svedaparikarmaṇā vā prahāsyatītyevamutpannasyābādhasya prahānakuśalo bhavati | kathaṃ prahīṇasyābādhasyāyatyāmanutpādakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādha evaṃrūpābhiścaivaṃ rūpābhiśca sāṃpreyābhiḥ kriyābhiḥ kriyamāṇābhiḥ prahīṇa āyatyāṃ notpatsyata ityevaṃ prahīṇasyābādhasyāyatyāmanutpāda kuśalo bhavati | evaṃ caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṃkhyāṃ gacchati | evameva caturaṅgaiḥ samanvāgatastathāgato'rhan samyak saṃbuddho'nuttaro bhisak śalyāhartā ityucyate | katamaiścaturbhiḥ | iha jīvaka tathāgato'rhansamyak saṃbuddhaḥ | idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti | idaṃ duḥkhasamudayamidaṃ duḥkhanirodhaṃ idaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | na khalu jīvaka bhiṣak śalyāhartā jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | nāpi jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyā samūlakānāṃduḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | tathāgatastu jīvaka jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyāsamūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti| tasmāttathāgato'rhansamyaksaṃbuddho'nuttaro bhiṣak śalyāhartetyucyate | asmin khalu dharmaparyāye bhāsyamāṇo jīvakasya kumārabhṛtyasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam | atha jīvakaḥ kumārabhṛto dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣastīrṇavicikitso'parapratyayo'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | abhikrānto'haṃ bhadantābhikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ copāsakaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatamabhiprasannam | atha jīvako vaidyarājo bhagavat pādau śirasā vanditvā bhagavato'ntikāt prakāntaḥ |



himavānparvatarājo himasaṃyogānnityaṃ śītalo bhagavataḥ sābhiṣyandaṃ glānamutpannam | jīvako vaidyarājaḥ saṃlakṣayati | svayamevāhaṃ bhagavata upasthānaṃ karomi tadyathā rājñaścakravartina iti | tato jīvakena dvātriṃśadutpalāni sraṃsanīyairdraivyairbhāvayitvā bhagavate dattāni | jighratu bhagavānetānīti | bhagavatāghrātāni | dvātriṃśadevotthānāni labdhāni | tato bhagavantaṃ pṛcchati | kaścit bhagavān samyagvirikta iti | bhagavānāha | santi jīvaka te doṣāḥ | ye cyutā na srutāḥ santi | srutāḥ na cyutāḥ santi | srutāścuyutāśca santi | naiva srutā na cyutā iti | jīvakaḥ kathayati bhagavan yadyevaṃ guḍaharītakīṃ bhakṣaya | maṇḍānupūrvīṃ ca kuruṣveti | bhagavatā tathākṛtam | svastho jātaḥ |



ācaritaṃ jīvakasya yasya kasyacidrājño vā rājamātrasya vā cikitsāṃ karoti sa tasmai grāmaṃ vā grāmavaraṃ vā prayacchati | yāvadapareṇa samayena jīvakena videharājasya vikitsā kṛtā | tena tasmai śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ dattam | sa tamādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇo jīvakaḥ kumārabhṛpto bhagavantamidamavocat | ācaritaṃ bhadanta mama yasya rājño vā rājamātrasma vā cikitsāṃ karomi sa me grāmaṃ vā grāmavaraṃ vānuprayacchati | tanmayā videharājasya cikitsā kṛtā | tena me śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ dattam | tadahaṃ bhagavate'nuprayacchāmi | tadbhagavānpratigṛhṇātvanukampāmupādāyet | pratigṛhṇāti bhagavān jīvakasya kumārabhṛtasyāntikācchatasahasramūlyaṃ vṛhatikāprāvaraṇam | tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | gṛhāṇānanda śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ mamārthāya śastralūnaṃ kuruṣveti | tata āyuṣmānānando gṛhītvā vistīrṇāvakāśaṃ pṛthivīpradeśaṃ gatvā māpayitumārabdhaḥ | paśyati bahūni cīvarāṇi sampadyante | tatastena bhagavatastricīvaraṃ kṛtamātmanaḥ sāntarottaramayuṣmataśca rāhulasya kusūlakaḥ | taṃ khalu varṣāvāsaṃ bhagavataḥ pañcapaṭaśatāni saṃpannāni | bhikṣusaṃghasya cānekāni | bhikṣavo na jānīte kathaṃ pratipattavyamiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | bhikṣurbhirgṛhapaticīvarakāṇi śastralūnāni durvarṇīkṛtya dhārayitavyāni |



ācaritaṃ rājño bimbisārasya bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastistaskandhādavatīrya pādābhivandanaṃ karoti | so'pareṇa samayena hastinamabhiruhya bhagavataḥ pādābhivandakaḥ saṃprasthitaḥ | yāvatpraśyatyantarmārge ājīvakam | sa tasya jātasaṃbhramo hastiskandhādavatīrya pādayornipatitaḥ | tatra ye aśrāddhāste saṃlakṣayanti | na kevalaṃ devo bhikṣuṣvevābhiprasannaḥ | ājīvakeṣvapi abhiprasanna iti | ye tu śrāddhaste saṃlakṣayanti | nūnaṃ devo bhikṣuriti kṛtvā sasaṃbhramo'sya hastiskandhādavatīrya pādayornipatita iti | te sandigdhamanaso rājānamūcuḥ | kasya devena vandanā kṛtā | bhagavataḥ śrāvakasya | deva ājīvaka eṣa na bhagavataḥ śrāvakaḥ | atha rājño bimbisārasyaitadabhavat | etadeva me karaṇīyaṃ bhavatviti | sa yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo rājā māgadhaḥ śreṇyo bimbisāraḥ bhagavantamidamavocat | ācaritaṃ mama bhadanta bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastiskandhādavatīrya tasya pādābhivandanāṃ kartum | tadahaṃ saṃjātasaṃbhramo hastskandhadavatīrya bhikṣuriti kṛtvā ājīvakasya pādayornipatitaḥ | aho vata bhagavannāryakāṇāṃ cīvarakeṣu kiṃciccihna prajñāpayedanukampā mupādāyeti | adhivāsayati bhagavān rājño bimbisārasya tūṣṇīṃ bhāvena | atha rājā bimbisāro bhagavatastūṣṇīṃbhāvenādhivāsānāṃ viditvā bhagavataḥ pādau śirasā vanditvā prakrāntaḥ | tatra bhagavān bhikṣūnāmantrayate sma | haṃbho bhikṣavaḥ sa ājīva upahataśca yena dṛṣṭasatyasyāntikādvandanā svīkṛteti |



tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | dṛṣṭaste ānanda vaidehakaḥ parvataḥ | no bhadantaḥ | gṛhāṇa tathāgatasya cīvarakarṇakam | tena gṛhītam | atha bhagavān tata eva ṛdhyā upari vihāyasā prakrāntaḥ | rājagṛhe'ntarhito vaidehake parvate prātiṣṭhata | tena khalu samayena māgadhakānāṃ manusyāṇāṃ kṣetrāṇi samāni samīpacivārāṇi āvalīvinibaddhāni bhaktiracanāviśeṣavicitrāṇi dṛṣṭvā ca punarāyuṣmantamānandamāmantrayate | dṛṣṭāni te ānanda etāni kṣetrāṇi samāni samopacivarāṇyāvalīnibaddhāni bhaktiracanāviśeṣavicitrāṇi | dṛṣṭāni bhadanta | tasmādānanda anenākāreṇa bhikṣubhiścīvarāṇi chittvā setavyāni | sthavirānandena bhikṣūṇāmārocitam | yuṣmābhiranenākāreṇa cīvarakāṇi pāṭayitvā setavyānīti | bhikṣavaḥ pāṭayitvā cīvarāṇi setumārabdhāḥ ekena pārśvena patramukhāni pātayanti | na śobhante | āyuṣmānānandaḥ saṃlakṣayati | kiṃ cāpi bhagavatā nānujñātam | sthānametadvidyate yadetadeva pratyayaṃ kṛtvā anujñāsyatīti | tenobhayapārśvayoḥ patramukhāni dattāni | tathāpyanupātaṃ vinā na śobhate ityanupāto dattaḥ | tataḥ kṛtaniścitaṃ bhagavata upanāmitam | bhagavānāha | sādhu sādhvānanda yanmayā nānujñātaṃ tattvayā vijñātam | tasmādanujānāmi | bhikṣubhiranenākāreṇa cīvarāṇi chittvā setavyāni | bhikṣava ekaikaṃ cīvaraṃ chittvā syūtvā dhāvayituṃ pravṛttāḥ avaśiṣṭānyacchinnāni |



tato bhagavānmagadheṣu janapadeṣu cārikāṃ carannāṭavikāmanuprāptaḥ | āṭavikāyāṃ viharatyagrāṭavike dāve | āṭavikā nadīsamīpasaṃyogācchītalā pravātā ca | bhagavatā prathame yāme antarvāsaḥ prāvṛtaḥ | madhyame yāme uttarāsaṅgaḥ | paścime yāme āyuṣmantamānandamāmantrayate | anuprayaccha me ānanda saṃghāṭīmiti | tata āyuṣmatānandena hastau prakṣālya bhagavata upariṣṭāddattā saṃghāṭī | sā rātrirbhagavatā tricīvareṇāti nāmitā | tataḥ prabhātāyāṃ rajanyāṃ saṃlakṣayati | ye kecilloke sukumārakāḥ sukhaiṣiṇaḥ ahaṃ teṣāmagraḥ | tadahaḥ śaknomi tricīvareṇa yāpayituṃ kiṃ punarme śrāvakā iti viditvā bhikṣūnāmantrayatesma | tasmāttarhi bhikṣavo bhikṣubhiśchinnaṃ tricīvaraṃ dhārayitavyamiti |



uktaṃ bhagavatā chinnaṃ tricīvaraṃ dhārayitavyamiti | anyatamasya bhikṣostricīvaraṃ nāsti | tasya namataṃ saṃpannam | sa tacchettumārabdhaḥ | bhagavāṃśca taṃ pradeśamanuprāptaḥ pṛcchati | bhikṣo kimidam | uktaṃ bhadanta bhagavatā bhikṣuṇā chinnaṃ tricīvaraṃ dhārayitavyamiti | mam tṛtīyaṃ cīvaraṃ nāsti | paryeṣamāṇasya me idaṃ namataṃ sampannam | chittvā cīvaraṃ karomi | naitad bhikṣo chedanārhamapi tvāsīvakārham | sīvakaṃ kṛtvā dhāraya | ityuktvā prakrāntaḥ | bhikṣusaṃghaṃ sannipātya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | amukasya bhikṣoścīvaraṃ nāstīti namataṃ chedayatīti | tasmāttarhi bhikṣavaḥ pañcāchedyāni | sarvaṃ namataṃ | sarvaṃ prāvārakaṃ | sarvaṃ kocavaṃ | sarvaṃ lelohitaṃ | sarvaṃ sthūlakambalañceti | āsīvakāṃstu dattvā dhārayitavyam |



śrāvastyāṃ nidānam



rājñaḥ prasenajitaḥ kosalasya mṛgāro nāma agrāmātyaḥ | tena sadṛśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | evaṃ yāvatsapta putrā jātāḥ | tatra ṣaṇāṃ yathābhipretavyavastham | tena nāmāni vyavasthāpitāni | yastu kanīyāṃstasya viśākha iti nāmadheyaṃ vyavasthāpitam | yāvanmṛgārasya patnī kālagatā | tena ṣaṇṇāṃ putrāṇāṃ niveśaḥ kṛtaḥ | te svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti | mṛgāro gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ | tasya sapremako brāhmaṇa āgataḥ | sa tena cintāparo dṛṣṭaḥ | sa kathayati | gṛhapate kimasi cintāparaḥ | mamāmī putrāḥ svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti | gṛhamavasādaṃ gamiṣyatīti | sa kathayati | viśākhasya kasmānniveśo na kriyate | ko jānīyātkadācitso'pi pāpataro bhavet | etadapi na jñāyate kadācicchobhanataro bhavet | yadi te'numataṃ samanveṣayāmi dārikām | evaṃ kuru | sa gaveṣamāṇo'nupūrveṇa campāmanuprāptaḥ |



campāyāṃ balamitro nāma gṛhapatiḥ | tasya viśākhā nāma duhitā rūpayauvanavatī nayavinayasaṃpannā paṇḍitā paṭupracārā | sā yathābhipretamanoharābhirdārikābhiḥ sārdhamudyānabhūmiṃ saṃprasthitā | sa ca brāhmaṇastaṃ pradeśamāgataḥ | tena sā dārikā dṛṣṭā | sa saṃlakṣayati | āsāmeva tāvatparīkṣā kartavyeti | sa ca āsāmavadhānatatparo mandagatipracāratayā pṛṣṭhato'nubaddhaḥ | prāyo nāryaścalatsvabhāvāḥ | tāsāṃ kācid dhāvati kācidutpatati kācinnipatati kācid hasati kācid gātravikṣepaṃ karoti kācid gāyati | imāni cānyāni ca durvṛttaceṣṭitāni kurvanti | sā tu vinayasaṃpannā mandagatipracārā tābhiḥ sārdhaṃ gacchati | yāvadudyānaṃ saṃprāptāstā dārikāḥ puṣkariṇyāstīre vastrāṇi sthāpayitvā sahasāvatīrya krīḍitumārabdhāḥ | sā tu yathā yathā pānīyamavatarati tathā tathā vastramutkṣipyāvatīrṇāṃ tathaiva śānteneryāpathā yathā yathā vyuttiṣṭhate tathā tathā vastramavatārayati | tata snātaprayatā ekasmin sthāne sthitā | tā dārikā ātmanā prathamato bhuktvā parijanaṃ pariveṣṭumārabdhāḥ | sāpi pūrvaṃ parijanaṃ pariveṣya paścādātmanā paribhuktumārabdhā | tato bhuktapītā udyānasukhamanubhūya saṃprasthitā | yāvadantamārge pānīyamuttartavyam tā dārikā upānahau chorayitvottīrṇāḥ | sā tu sopānatkaiva punaḥ saṃprasthitā | tāsāmārāmasaṃpraveśo jātaḥ | sā chatramādāya āmravanamatikrāntā | anyābhiśchatrāṇi coritāni | tato vātavarṣaṃ prādurbhūtam | tadā dārikā devakulaṃ praviśyāvasthitāḥ | sā tvabhyavakāśa eva | sa brahmaṇastasyāstādṛśalakṣaṇapracārān dṛṣṭvā tato jātakutūhalastāṃ dārikāṃ praṣṭumārabdhaḥ | dārike kasya tvam | balamitrasya duhitā | putri pṛcchāmi | tena kiñcittvayā kopaḥ karaṇīyaḥ | sā smitapūrvaṅgamā kathayati | tāta pṛccha | ko'tra kopaḥ | putri sarvā eva dārikā dhāvantya utpatantyo nipatantyo gātravikṣepaṃ kurvantya imāni cānyāni ca durvṛttaceṣṭitāni kaurvantyo gacchanti tvaṃ punarvinayasaṃpannā mandagatipracāratayā ābhiḥ sārdhamudyānaṃ gacchasīti | sā kathayati | sarvā dārikā matāpitrorvikreyaṃ dravyam | yadi mama utpatantyā nipatantyā vā hastaḥ pādo vā bhidyate ko māṃ prārthayate | natvahaṃ yāvajjīvameva mātāpitroḥ poṣyā bhaviṣyāmi | putri śobhanaṃ gatametat | idamaparaṃ pṛcchāmi | etā dārikā vastrāṇyekānte sthāpayitvā dvitīyavastrāviyuktāḥ sahasrāvatīrya krīḍitumārabdhāḥ | tvaṃ punaryathā yathā pānīyamavatarati tathā tathā vastramapanayasi | tāta hrīvyapatrāpyasampanno matṛgrāmaḥ | yadi māṃ kaścitpaśyatyapāvṛtāmayuktam | putri kastvāṃ tatra paśyati | tāta tvayaiva tāvadahaṃ dṛṣṭā syām | putri śobhanamotadapi gatam | idamaparaṃ pṛcchāmi | etā dārikāḥ pūrvamātmanā bhuktvā paścātparijanaṃ bhojayanti | tvaṃ punaḥ pūrvaṃ parijanaṃ bhojayitvā paścādātmanā bhuṃkṣe | tāta vayaṃ puṇyaphalopajīvinyaḥ | satatamevāsmākaṃ parva | etā kusthānaphalopajīvinyaḥ kadācitkarhicidudārabhojanaṃ labhante | putri śobhaname tadapi gatam | idamaparaṃ pṛcchāmi | sarvalokaḥ śuṣke upānahau dhārayanti | tvaṃ punaḥ udake | kimetat | tāta mūrkho lokaḥ | udaka eva upānahau dharayitavyau | yatkāraṇaṃ sthale sthāṇurdṛśyate kaṇṭakaḥ pāṣāṇaśarkaraḥ śuktiśakalikā śaṃkhasūke khaṇḍikā ca | jale tvete na dṛśyante | ato jala evopānahau dhārayitavyau na sthale | putri śobhanametadapi gatam | idamaparaṃ pṛcchāmi | etā dārikā ātape chatraṃ dhārayanti tvaṃ punarārāme vṛcchāyāyām | kātra yuktiḥ | tāta mūrkho lokaḥ | ārāma eva chatraṃ dhārayitavyam | yatkāraṇaṃ nityamārāmaḥ śākhāmṛgaiḥ pakṣibhirākīrṇaḥ | pakṣiṇa uccāraprasrāvaṃ kurvanti | asthikhaṇḍaṃ pātayanti | śākhāmṛgā uccāraprastāvaṃ kurvanti | ardhaparibhuktāni phalāni pātayanti | calasvabhāvatvāditaścāmutaśca śākhāntare saṃkrāmaṃ kurvanti | kāṣṭhakhaṇḍāni pātayanti | abhyavakāśe ca tannāsti | kadācitsyāttattu laghunipāti | ata ārāma eva chatraṃ dhārayitavyaṃ nābhyavakāśe | putri śobhanametadapi gatam | idamaparaṃ pṛcchāmi | etā dārikā vātavarṣe devakulaṃ pratiṣṭāstvaṃ punarabhyavakāśe sthitā | tāta abhyavakāśa eva sthātavyam | na devakulaṃ praveṣṭavyam | putri kātra yuktiḥ | tāta etāni śūnyadevakulāni | nityameva viṭavāta putradhūrtakairaśūnyāni | yadi mama praviṣṭāyā kaścidaṅgapratyaṅgāṇi parāmṛśati natvevaṃ mātāpitrorme ayaśasyatā bhavati | varamabhyavakāśe prāṇaviyogaḥ | na tveva śūnyadevakulapraveśaḥ |



tato'sau brāhmaṇastatpracārāvarjita janitasaumanasyo balamitrasya gṛhapaterniveśanaṃ praviśya kanyā pratilambhatṛṣṇayā sasaṃbhramaḥ svasti svastītyuvāca | gṛhaparijanaḥ kathayati | brāhmaṇa na tāvadbhikṣāvelā | kiṃ prārthayase | kanyābhikṣām | kasyārthāya | śrāvastyāṃ mṛgāro nāmāgrāmātyaḥ | tasya putro viśākho nāma | te kathayanti | sadṛśamasmākaṃ tatkulam | kiṃ tarhi | ativiprakṛṣṭo deśaḥ | sa kathayati | dūra eva dārikā dātavyā | kiṃ kāraṇam | yadi tāvatsukhitā bhavati śrutvā prāmodyamutpādayiṣyati | atha duḥkhitā dānamānasatkārakriyayā khedamāpadyate'rthāpacayaśca bhavati | te kathayanti | yadyevaṃ dattā bhavatu | tato brāhmaṇaḥ svastītyuktvā prakrānto'nupūrveṇa śrāvastīṃ gataḥ | mārgaśramaṃ prativinodya mṛgārāgrāmātyasya sakāśaṃ gataḥ | tato dārikāyā āhāravihāratāṃ ceṣṭāṃ rūpayauvanaśobhāṃ vaicakṣaṇyaṃ ca yathāvadākhyāya kathayati | mayā mahatā parikhedena nānādigdeśādhiṣṭhānān paryaṭitvā sā kṛcchreṇa pratilabdhā | gacchedānīṃ pariṇayeti | tato mṛgāreṇāgrāmātyena divasatithimuhūrtanakṣatrapratigrahaṃ kṛtvā campāmāgatya mahatā śrīsamudayena viśākhasya pariṇītā |



sā mātrā gamanadeśakāle śikṣyate | putri nityaṃ tvayā sūryācandramasau namasyau | agniḥ paricartavyaḥ | ādarśo nirmādayitavyaḥ | śuklāni vāsāṃsi prāvaritavyāni | grahītavyaṃ na dātavyam | vāṇī rakṣitavyā | na kasyacidutthāyāsanaṃ dātavyam | miṣṭaṃ bhoktavyam | sukhaṃ svaptavyam | niḥśreṇī baddhavyeti | tato mṛgāreṇa śrutam | sa saṃlakṣayati | iyaṃ dārikā mithyādṛṣṭirgrāhyate | ahamenāṃ mithyādarśane vivecya samyagdarśanaṃ grāhayiṣyāmīti viditvā tāmādāya saṃprasthitaḥ |



tato|syā mātā snehavyākulahṛdayā aśruvyākulekṣaṇā kaṇṭhe pariṣvajya sasvaraṃ rudantī kathayati | putri idaṃ te paścimaṃ darśanamiti | sātāmanusaṃjñāpayantī kathayati | amba pṛcchāmi | tāvatkiṃtvamatra jātāhosvijjñātigṛhe | (putri jñātigṛhe |) tattava gṛhamāhosvididam | idam | ahamapīha jātā | tatra mātā vaktavyam | saṃyogo niyataṃ viyogāntaḥ | tūṣṇīṃ bhava | kimarthaṃ rodiṣi |



tato mṛgāraḥ sthalena saṃprasthitaḥ | viśākhā svāminā sārdhaṃ svagṛhalabdhena ca parijanena nauyānena saṃprasthitā | tatra vaḍavā aciraprasūtā nāvamadhirohyate | kiśorakaḥ sthale khedamāpatsyatīti sā yatnenāpi nābhirohatīti kolāhalo jātaḥ | viśākhayā śrutam | sā kathayati | kimarthamayaṃ kolāhala iti | tairyathāvṛttamākhyātam | viśākhā kathayati | kiśorakaṃ pūrṇamabhirohayata svayamabhirokṣyatīti | taistathākṛtam | abhirūḍhā | tano mṛgāreṇa te pṛṣṭāḥ | kimarthaṃ cireṇa yūyamāgatāḥ | vaḍavā nāvaṃ nābhirohati | atha kathamabhirūḍhā | cāmpayikayā upāyasaṃvidhānamākhyātaṃ kiśorakaṃ pūrvamabhirohayata paṇḍitā cāmpayikā |



yāvadantarmārge sārthā rātriṃ vāsamupagatāḥ | mṛgārasya prāgbhāre śayyā prajñaptā | viśākhā dṛṣṭvā pṛcchati | kasyaiṣā śayyā | mṛgārasya | apanayata | kiṃ kāraṇam | yadi suptasya prāgbhāra upari nipatati niyatamavaṣṭabdhaḥ kālaṃ karoti | mama yāvajjīvamayaśasyam | īdṛśī dārikā pariṇītā yadantarmārga eva śvaśuraḥ kālagato gṛhamapi na saṃprāpta iti | tacca śayanāsanamapanītaṃ prāgbhāraśca patitaḥ | samantānmahājanakāyaḥ praghāvito gṛhapatiravaṣṭabdhaḥ iti | gṛhapatiḥ kathayati | bhavanto mā bibhīta | ihāhaṃ tiṣṭhāmi | śayyāṃ pratyavaikṣanta | apanītā śayyā | kena | viśākhayā | paṇḍitā | cāmpeyikā | punarapi jīrṇodyāne vāsamupagatāḥ | mṛgārasya śūnyadevakūle śayyā prajñaptā | viśākhayā dṛṣṭā | pṛcchati | kasyaiṣā śayyā | āryasya | apanayata | kiṃ kāraṇam | yadi devakulaṃ patati tato'vaṣṭabdhaḥ kālaṃ karoti | nanu me pūrvavadayaśasyam | sā cāpanītā | devakulaṃ ca patitam | mahājanakāyo pradhāvitaḥ pūrvavadyavatpaṇḍitā cāmpeyikā |



yāvadanupūrveṇa śrāvastīmanuprāptā | mārgaśrame prativinodite suhṛtsaṃbandhibāndhavajane ca preṣite viśākhā svakulānurūpaṃ gṛhe karma kāryate | mṛgārasya ṣat snuṣā vāreṇa vāraṃ gṛhajanasya bhaktaṃ sampādayanti | viśākhāpi tathaiva niyuktā | tvayāpi saptame divase vāraḥ kartavya iti | tasyā vāra āgamiṣyatīti | ye śvaśuraśvaśrūsvāmināṃ gandhā avaśiṣyante carpaṭikāṃ kṛtvā pratidivasaṃ śoṣayati |yān saktūn pratidinaṃ labhate tataḥ prasthāni viśākhā apanīya sthāpayati | pariśiṣṭaṃ ghṛtena modayati tatpramāṇā eva bhavanti | madyapānāgatastu śvovāro bhaviṣyatīti | yat svāmino nirmālyamātmanaśca tacchītale sthāpitam | yāvatprabhātāyāṃ rajanyāṃ karmakarāṇāmāmalakaṃ dattaṃ gandhaḥ puṣpāṇi bhojana madyaṃ ca | te parituṣṭāścireṇa vayaṃ purāṇagṛhapatipatnyā avalokitā iti | taistasmin divase dviguṇaṃ karma kṛtam | yāvanmṛgāraḥ kālavelāyāṃ karmāntānavalokayan paśyati prabhūtaṃ karma kṛtam | sa pṛcchati | kiṃ yuṣmābhirapare bhṛtakapuruṣā gṛhītāḥ | na | kenacit ko'tra yogo yenādya dviguṇaṃ karma kṛtam | te kathayanti | āryā yādṛśaṃ bhaktaṃ yādṛśaṃ karma | kimetat | tairyathāvṛttaṃ vistareṇa samākhyātam | mṛgāraputraiḥ svakasvakānāṃ patnyaḥ ārocitāḥ | tāḥ kathayanti | vayamapi gṛhādapahṛtya bhṛtakapuruṣāṇāṃ priyaṃ kuryāma | vayamapyāryasya yuṣmākaṃ bhṛtakapuruṣāṇāṃ ca priyā bhavema yathā viśākhayā kṛtam | tato mṛgāreṇa viśākhā pṛṣṭā | putri kathaṃ tvayā bhaktaṃ pratijāgaritam | tayā vistareṇa samākhyātam | mṛgārastuṣṭaḥ | tena saiva gṛhavyāpāre niyuktā | antarjanaśca sarvo'bhihitaḥ | yo yuṣmākaṃ viśākhayā dattena parituṣyati tena sthātavyamānukūlyena vā caritavyam yāvadasau gṛhasvāminī saṃvṛttā | sācāravihāratayā sauratyena ca sarvamantarjanaṃ toṣayati | yāvadapareṇa samayena viśākhāyā gṛhasyopariṣṭād haṃsā uttarakurudvīpādakṛṣṭoptaṃ taṇḍulaphalaśālimādāya saṃprasthitāḥ | rājñaśca gṛhe haṃsastiṣṭhati | tena tān dṛṣṭvā kūjitam | tairapi samayoniviśvāsodvegamasahamānaiḥ kūjitam | rājñaścaraṇakoṣṭhe śāliballaryo nipatitāḥ | tato rājño'mātyānāmekaikā dattā | mṛgāreṇa svapratyaṃśo viśākhāyā dattaḥ | tayā samudrake sthāpayitvā kārṣikāṇāṃ ājñā dattā | te'pi sutarāṃ parituṣṭāḥ | taiḥ kṣetrastokaṃ suparikarṣīkṛtya kālaṃ jñātvā uptaḥ | devaḥ kālavarṣīḥ saṃvṛttaḥ | bījānurūpā saṃpattirjātā | aparasmin varṣe prabhūtaṃ saṃpannamaparasminnapi va rṣe prabhūtataram | evaṃ yāvat sarvāṇi koṣṭhāgārāṇi haṃsāhṛtakuśūlaiḥ paripūrṇāni | yāvadrājñaḥ prasenajitaḥ kośalasya glānyamutpannam | tena vaidyā āhūyaḥ pṛṣṭāḥ | te kathayanti | deva yadi haṃsāhṛtaśāliḥ saṃpadyate tena maṇḍaṃ sādhayitumarhasi | pītvā svastho bhaviṣyasīti | rājñā amātyā āhūya pṛṣṭāḥ | bhavanto mayā yuṣmākaṃ haṃsāhṛtāni śāliśīrṣāṇi dattāni | tāni yuṣmābhiḥ kiṃ kṛtāni | tatra kecit kathayanti | deva asmābhirdevakule dattānīti | apare kathayanti | asmābhiragnau prakṣiptāni iti | apare kathayanti asmābhirdvāraśālāyāṃ baddhānīti | mṛgāraḥ kathayati | deva mayā viśākhāyā dattāni | pṛcchāmi tāvattayā kiṃ kṛtānīti | tena viśākhā pṛṣṭā | sā kathayati | tāta kiṃ haṃsāhṛtaśālinā prayojanam | rājño glānyamutpannam | vaidyairhaṃsāhṛtā śālirvyapadiṣṭā | tato viśākhayā sauvarṇaṃ bhājanaṃ haṃsāhṛtasya taṇḍulasya (maṇḍena) pūrayitvā rājñaḥ preṣitam | rājñā paribhuktam | svasthībhūtaḥ |



apareṇa samayena jānapadaiḥ rājñe baḍavādvayaṃ preṣitam | mātā ca duhitā ca | tatra na kaścijjānīte katarā mātā katarā duhitā iti | rājñā amātyānāmājñā dattā bhavantaḥ suvicāritaṃ kṛtā mama nivedayata iti | amātyāḥ sakaladivasaṃ vicārayataḥ khinnāḥ | na nirloḍitam | mṛgāraścirakāle gṛhaṃ gataḥ | viśākhā pādayornipatya kathayati | tāta kimadya cireṇāgataḥ | tena yathāvṛttaḥ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | tābhyāṃ yogyāśanaṃ samaṃ deyam | yā duhitā sā śīghraṃ bhakṣayitvā mātuḥ pratyaṃśaṃ bhakṣayiṣyati | yā mātā aparipanthinī mukhaṃ nikṣipya sthāsyati | etaccihnamiti | mṛgāreṇa āmātyānāṃ niveditam | tairapi yathā samādiṣṭā parīkṣā kṛtā | tataḥ prabhātāyāṃ rajanyāṃ rājñe niveditam | deva iyaṃ mātā iyaṃ duhitā iti | rājā kathayati | kathaṃ yuṣmābhiḥ parijñātam | deva evaṃ caivaṃ ca | hyastanike na parijñātam | deva kā śaktirasmākaṃ parijñātum | viśākhayā evaṃ sandiṣṭam | rājā kathayati | paṇḍitā cāmpeyiketi |



anyatamaḥ puruṣastīrthe kambalaṃ sthāpayitvā snāti | anyatamaśca puruṣa āgataḥ | sa tena kambalena śiro veṣṭayitvā tatraiva snātumārabdhaḥ | sa puruṣaḥ snātvotthito na paśyati kambalam | puruṣaḥ kathayati | bhoḥ puruṣa kiṃ samanveṣase | kambalam | kutastava kambalam | syād yathāhaṃ śiro veṣṭayitvāvatīrṇastathā tvamapyavatīrṇaḥ syā iti | sa kathayati | eṣa evāsau madīyaḥ kambalaḥ | tvadīyo madīya iti tayorvivāda jātaḥ tau rājñaḥ sakāśaṃ gatau | rājñā amātyānāmājñā dattā | bhavantaḥ parīkṣitvā yasya santakastasyānuprayacchata iti | te parīkṣitumārabdhāḥ | ekaḥ pṛṣṭaḥ | sa kathayati madīya iti | aparaḥ pṛṣṭaḥ | sa kathayati madīya iti | tvadīyo madīya iti divaso'tikrāntaḥ | amātyāḥ khinnāścirakāle anirloḍayitvaiva gṛhaṃ gatāḥ | viśākhayā mṛgāraḥ pūrvavatpṛṣṭaḥ | tena yathāvṛttamārocitam | viśākhā kathayati | tāta kimatra jñātavyam | tau vaktavyau | eko'pi ardhaṃ gṛhṇātvaparo'pyardhamiti | yasya santakaḥ sa vakṣyati | kimarthaṃ madīyaḥ kambalaśchidyate iti | yasya na santakaḥ sa saṃlakṣayiṣyatyardhamapi tāvanme bhavatu | ko'tra mama vyaya ityeṣātra parīkṣā iti | mṛgāreṇa gatvā amātyānāṃ niveditam | deva pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |



rājño yānapātrakeṇa vaṇijā candanagaṇḍīrakaḥ prāvṛto'nupreṣitaḥ | tasya na vijñāyate kataradagraṃ kataranmūlamiti | rājā amātyānāmājñā dattā | vicārayata iti | taiḥ kṛtsnaṃ divasaṃ vicāritam | na parijñātam | cirakāle gṛhaṃ gatāḥ | viśākhayā pūrvavadyāvanmṛgāraḥ pṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | udake prakṣeptavyaḥ | yanmūlaṃ tadadhastād bhavati | yadagraṃ tadupariṣṭād bhavati | eṣā tatra parīkṣeti | mṛgāreṇa amātyānāṃ niveditam | pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |



anyatamasmin karvaṭake gṛhapatiḥ | tena sadṛśātkulāt kalatramānītam | tasya na putro na duhitā | tena putrābhinandinā dvitīyā patnī ānītā | tasyāḥ prathamapatnyā īrṣyāprakṛtyā yonivināśanaprayogo dattaḥ | tasyāḥ sutarāṃ yonirviśuddhā āpannasattvā saṃvṛttā | yāvannavānā māsānāmatyāt prasūtā | dārako jātaḥ | sā saṃlakṣayati | pratikruṣṭametad vairāṇāṃ yaduta sāpatnakam | niyatamenamaparā mātā yena vā tena vopāyena ghātayati | kiṃ mama svāmī kariṣyati | ki vā aham | kiyantaṃ ca kālaṃ rakṣitavyaḥ | sarvārtha asyā eva dātavya iti tayā svāminā saha saṃpraghārya labdhānujñayā sā prathamapatnī uktā | bhagini tavaivaiṣa putrā datto mayā | saṃvardhaya enamiti | sā saṃlakṣayati | yasyāḥ putrastasyā gṛham | saṃvardhayāmi | gṛhasvāminī bhaviṣyāmīti | sa tayā saṃvardhitaḥ | pitā cāsya kālagataḥ | tayorgṛhanimittaṃ vivādo jātaḥ | ekā kathayati | mamaiṣaputro dvitīṃyā kathayati mamaiṣaputra iti | te rājñaḥ sakāśaṃ gate | rājñā amātyānāmājñā dattā | gacchata bhavanto vicārayatheti | teṣāṃ vicārayatāṃ divaso'tikrānto na nirloḍitam | cirakāle gṛhaṃ gatāḥ | viśākhā mṛgāraṃ pṛcchati | pūrvavadyāvatkimatra jñātavyam | te vaktavye na na vayaṃ jānīmaḥ kasya putra iti yā yuvayorbalavatī sā gṛhītvā gacchatu | te bāhudvayena gṛhītvā ākarkṣyataḥ | sa duḥkhyamāno rodiṣyati | yāsya mātā sā sānunayā pratimokṣyati | jīvantamapi tāvadenaṃ drakṣāmīti | sānyā nirdayā na pratimokṣyati | yadā kaṣābhistāḍitā bhavati tadā yathābhūtaṃ kariṣyati | iyamatra parīkṣeti | mṛgāreṇāmātyānāmevaṃ niveditam | pūrvavadyāvadrājā kathayati | paṇḍitā cāmpeyiketi |



athāpareṇa samayena mṛgāro glānipatitaḥ | tasya vaidya ekaṃ divasaṃ bhaiṣajyaṃ dadāti punarglāno bhavati | viśākhā saṃlakṣayati | kimarthaṃ tāta ekasmin divase svastho bhavati dvitīye divase punarglāno bhavati | yairbhaiṣajyaiḥ svastho bhavati tāni nimittīkṛtāni | tatastayā vaidyānāṃ dvāraṃ dhārayitvā svayameva cikitsā kṛtā | svasthībhūtaḥ | mṛgāraḥ | saṃlakṣayati | ko'tra yogo yenāhamekasmindivase svastho bhavāmyekasmi glānaḥ | yadā vaidyo na praviśati tadā nityameva svastha iti | tena viśākhā pṛṣṭā | pūrvavadyāvat paṇḍitā cāmpeyikā |



rājñaḥ prasenajitaḥ kosalasya śrīvardhano nāma hastiviśvāsikaḥ | so'pareṇa samayena rājñā avasāditaḥ | viśākhayā śrutam | tayā mṛgāra uktaḥ | tāta sarveṣāmamātyānāmantyamavasādanam | arhasi śrīvardhanasya devaṃ kṣamayitum | sa kathayati | putri kṣamayāmi | tatastena rājābhihitaḥ | deva śrīvardhanī devasya bhaktaḥ | kṣamyatāmasyeti | rājā kathayati | kṣāntam | deva yadi kṣāntaṃ tānyasya vṛttipadāni dīyantām | evaṃ bhavatu | dattāni śrīvardhanena vijñātaṃ yathā viśākhayā mama rājā kṣamāpita iti | sa tasyāḥ pratyupakārabuddhyāsthitaḥ | apareṇa samayena mṛgārasya puruṣavyādhirutpannaḥ | viśākhā asyopasthānaṃ karoti | sa jihneti | sā kathayati | tāta kimarthaṃ jihneṣi | kiṃ na duhitā piturupasthānaṃ karoti | tathāpyasau jihreti | sā saṃlakṣayati | nāyaṃ mamāntikādupasthānaṃ svīkaroti | dārasaṃgrahamasya karomīti | sā śrīvardhanasya gṛhaṃ gatā | tena svāgatavādena samudācaritvā āsanaṃ dattam | niṣaṇṇā śrīvardhanasya duhitā | sā tenoktā | dārike viśākhāpādayoḥ gṛhāṇeti | viśākhā kathayati sthānametadvidyate yanmayaivaiṣā pādayorgrahītavyā bhavatītyuktvā kathayati | svasti sute iti | śrīvardhanaḥ kathayati | kiṃ prārthayase | kanyābhikṣām | kasyārthāya | sā kathayati | tātasya | sa tūṣṇīmavasthitaḥ | śrīvardhanasya patnī kathayati | vṛddhaḥ | kathaṃ tasya dīyata iti | viśākhā kathayati | dhanayauvane hi puruṣāḥ | kiṃ vicāreṇa dīyatāmiti | śrīvardhanaḥ kathayati | bhadre asmākaṃ viśākhopakāriṇī | dīyatām | yadyevaṃ dattā bhavatu | tato mṛgāreṇa mahatā śrīsamudayena pariṇītā | sā tasyopasthānaṃ kartuṃ pravṛttā | viśākhā na tathā |



mṛgāraḥ kathayati | putri vācamanuprayaccheti | sā kathayati | tāta mā kiñcitparihīyate | putri yastvaṃ mātrā śikṣitā tanna kiñcitsamādāya vartase | tāta sarvaṃ samādāya varte | yatkathayati sūryācandramasau namasyāviti | dārikāyāḥ sūryacandramasaḥsthānīyau śvaśrūśvaśurau | tānahaṃ namasyāmi | yat kathayati agniḥ parivartavya iti | striyā bhartāgnisthānīyaḥ | bharturāsannayā bhavitavyam | nāti dūrasthayā | sāhaṃ svāminamagnivatparicarāmi | yatkathayatyādarśo nirmādayitavya iti | tadgṛhamādarśasthānīyaṃ niryamupaleptavyaṃ saṃmārṣṭavyaṃ ca | tadahaṃ gṛhasaṃskāramanudivasaṃ karomyeva | yatkathayati śulkāni vāsāṃsi prāvaritavyānī | anyairvastrairgṛhaparikarma kartavyam | śuklāni vastrāṇi prāvṛtya devaśuśrūṣā kartavyā svāmisaṃskāraṃ copasaṃkramyamiti | etadapyahaṃ karomyeva | yatkathayati grahītavyaṃ na dātavyamiti | kiṃ grahītavyam | lokasakāśād duruktavacanāni | na ca kiñcidduruktaṃ vacanīyam | etadapyahaṃ samādāya varte | yatkathayati vāṇī rakṣitavyeti | guhyavacanaṃ ca prakaṭīkartavyam | tanme vāksaṃyamo'styeva | yatkathayati na kasyācidutthāyāsanaṃ dātavyamiti | evaṃ kathayati | tvaṃ kulavadhū tvayā pratigupte sthāne niṣettavyam | sāhaṃ pratigupta eva niṣīdāmi | yatkathayati mṛṣṭaṃ bhoktavyamiti | sububhukṣitayā bhoktavyamiti | sāhaṃ nityaṃ gṛhajane bhukte bubhukṣitā ca bhuṃje | yatkathayati sukhaṃ śayitavyamiti | sarvaṃ gṛhakāryaṃ kṛtvā rātrau bhāṇḍaṃ pratiśāmya śayyā te kalpayitavyā yathā na punaruttiṣṭhasi isaṃ sunihitamidaṃ durnnihitamiti | tadahamevameva karomi | yatkathayati niḥśreṇī baddhavyeti | evaṃ kathayati | tvaṃ pūrvakairdaśabhiḥ karmapathaiḥ samanvāgatā yena devagatiṃ prāpya iha manuṣyaloke upapannā | tadiyaṃ karmabhūmiḥ | ihāpi tvayā dānāni dātavyāni puṇyāni kartavyāni pāpaṃ na karaṇīyam | eṣāpi puṇyamayī niḥśreṇī svargasopānabhūteti | etadapyahaṃ śaktyā saṃpādayāmi | sādhu sādhu viśākhe | paṇḍitā tava mātā | tvaṃ tu paṇḍitatarā yayā mātuḥ sandhāya bhāṣitaṃ vijñātam |



atha mṛgārasyaitadabhavat yadi bhagavānanujānīyādahaṃ viśākhāṃ mātaraṃ ghoṣayeyamiti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat | labhyaṃ bhadanta snuṣāṃ mātaraṃ ghoṣayitumiti | bhagavānāha sa cetpañcabhirdharmaiḥ samanvāgato bhavati | katamaiḥ pañcabhiḥ | glānamupatiṣṭhati | pratirūpeṣu dāreṣu pratiṣṭhapayati | jīvitenācchādayati | dhanaṃ rakṣati | prajñayā ca sambidhānaṃ karoti |



antaroddānam |



glānopasthānaṃ dārā ca jīvitasya dhanasya ca

prajñayā upasaṃharṣīṃ pañcaitā mātaraḥ smṛtāḥ ||6||



atha mṛgāro yena rājā prasenajitkosalastenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajittaṃ kosalamidamavocat | icchāmyahaṃ deva viśākhāṃ mātaramudghoṣayitum | rājā kathayati | mamāṣi viśākhayopasthānaṃ kṛtamahamapyāryakāṃ pṛṣṭvā tāṃ bhaginīmudghoṣayāmi | tenāryakā pṛṣṭā | sā kathayati | udghoṣaya mā vā | bhaginyevāsau | kathaṃ kṛtvā | purānu brahmadatto'sya preṣyadārikayā sārdhaṃ saṃvāsaṃ gataḥ | tasyāḥ putro jātaḥ | tasya balamitra iti nāma kṛtam | sa vṛddharājena kasmiṃścidevādhikaraṇe pravāsitaḥ | campāṃ gatvāvasthitaḥ | tasyāsau duhitā | tava bhaginī bhavati | tato rājñā hastiskandhe āropya adghoṣitā | iyaṃ viśākhā mṛgārasya (mātā) mahārājasya prasenajito bhaginīti | tayā pūrvārāme vihāraṃ kārayitvā cāturdiśāya bhikṣusaṃghāya niryātitam | tathā sthavirairapi sūtrānta upanibaddham | bhagavān śrāvastyāṃ viharati mṛgāramātuḥ prāsāda iti |



apareṇa samayena viśākhā dvātriṃśadaṇḍāni prasūtā | mṛgāraḥ śrutvā kare kapolaṃ dattvā cintāparo vyavasthitaḥ | janapadakalyāṇī kīdṛśo'narthaḥ prādurbhūta iti | mṛgārastāni cchorayitumārabdhaḥ viśākhā kathayati | tāta mā cchoraya | bhagavagastāvadārocayeti tena bhagavata ārocitam | bhagavānāha | mā cchorayeti | taddvātriṃśatpuṭaṃ kacchapuṭaṃ kārayitvā kulasyopari ekaikamaṇḍaṃ pratyekaṃ puṭeṣu sthāpayeti | viśākhāṃ ca vada | triṣkālaṃ pāṇinā parāmṛṣa | saptame divase sphuṭiṣyanti | dvātriṃśatkumārā bhaviṣyantīti | tena tathā kṛtam | saptame divase sphuṭitāni | dvātriṃśatkumārā jātāḥ | unnītā bardhitā mahāntaḥ saṃvṛttā vyāḍavikrāntāḥ | apareṇa samayena te rathābhirūḍhā bahirnirgatāḥ praviśanti | purohitaputraśca rathābhirūḍho nirgacchati | yāvadanyonyadhurātuṇḍolagnaḥ | purohitaputraḥ kathayati | apanayateti | te'pi kathayanti | tvamevāpanayeti | purohitaputro'hamiti paruṣaṃ vaktumārabdhaḥ | tato viśākhā putraiḥ dhurātuṇḍakena gṛhītvā kṣiptaḥ | saṃkārakūṭe patitaḥ | sa bhasmāvaguṇṭhitaśirāḥ pituḥ sakāśaṃ gataḥ | aśruparyākulakṣaṇaḥ kathayati | tāta viśākhāputrairmama īdṛśī samavasthā kṛteti | putra kimartham | tena vistareṇa samākhyātam | sa kathayati | putra yadyevaṃ kramadhātyāste | mā śokaṃ kuru | upāyasaṃvidhānaṃ kariṣyāmi | sa teṣāṃ randhāndhrānveṣaṇatatparo vyavasthitaḥ | apareṇa samayena rājñaḥ prasenajitaḥ kosalasya kārvaṭiko viruddhaḥ | tasya rājñā ekaṃ daṇḍasthānaṃ preṣitam | hataprahatamāgatam | evaṃ yāvatsaptadaṇḍasthānāni hatapratyāhatāni | rājā svayameva caturaṅgeṇa balakāyena nirgacchati | viśākhāputrāśva praviśanti | tairasau dṛṣṭa uktaśca | devaḥ saṃprasthitaḥ kārvaṭikāṃ sannāmayitumiti | tiṣṭhatu deva | vayaṃ gacchāmaḥ | eva kurutheti | tena teṣāṃ caturaṅgo balakāyo dattastairgatvāsau kārvaṭikaḥ sannāmitaḥ | vandigrahakarapratyāyāṃśca gṛhītvā āgatāḥ | purohitaḥ kathayati | deta ete atīva vikrāntāḥ | yaddevasya kṛcchasādhyaṃ tadeṣāmalpasādhyam | devenaitaccintanīyamiti | kākaśaṃkino hi rājānaḥ | (tat) hṛdi kṛtvā vyavasthitaḥ | punaḥ purohitaṃ pṛcchati | kathamatra pratipattavyam | sa kathayati | deva kimatra pratipattavyamū yadyeṣāmabhirucitaṃ devaṃ rājyāccyavayitvā svayameva rājyaṃ kārayanti | rājā sutarāṃ khinnaṃ saṃlakṣayati | syādevam | kathaṃ ghātayitavya ityupāyasaṃvidhānaṃ cintayati | na kaṃcitpṛcchati | mā mantrasrāvo bhaviṣyatīti svayamevāsya vicārayato buddhirutpannā | ihaivopanimantrya ghātayitavyā iti | tena viśākhāyā sandiṣṭam | bhāgineyaiśca iha bhoktavyamiti | sā saṃlakṣayati | śvo dārakā mātulasya sakāśe bhokṣyante | ahamapi buddhapramukhaṃ bhikṣusaṃghaṃ bhojayāmīti viditvā yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekāntaniṣaṇṇāṃ viśākhāṃ mṛgāramātaraṃ bhagavāndharmyayā kathayā pūrvavadyāvatsaṃpraharṣya tūṣṇīṃ (bhūtaḥ) | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān pūrvavadyāvatpurastād bhikṣusaṃghasya | prajñapta evāsane niṣaṇṇā | teṣāṃ ca rājñaḥ sakāśād dūta āgataḥ dārakā āgacchantviti | tato rājñā hālāhalena viṣeṇa ca sahayogena vihvalīkṛtāḥ | śirāṃsi chinnāni | tataḥ peḍāṃ pūrayitvā jyeṣṭhaputrasya śira upari dattvā jatumudrayā lakṣayitvā viśākhāyāḥ preṣitāḥ | viśākhā saṃlakṣayati | nūnaṃ devena bhāgineyānāmācchādanaṃ preṣitam | ahamapi buddhapramukhaṃ bhikṣusaṃghamācchādayāmīti | tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavadyāvad bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ peḍāmuddhāṭayitumārabdhā | bhagavān saṃlakṣayati | sacedviśākhā adṛṣṭasatyā putrabadhaṃ drakṣyati sthānametadvidyate yatsatyānāmabhājanī bhaviṣyatīti viditvā viśākhāmāha | niṣīda tāvaddharmaṃ śṛṇu | paścādyathābhipretaṃ karīṣyasīti | sā bhagavataḥ pādābhivandanaṃ kṛtvā purastāniṣaṇṇādharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā pūrvavadyāvat satyadarśanaṃ kṛtam | tato dṛṣṭasatyā sā peḍāmuddhiṭitvā paśyati putraśirāṃsi | tataḥ kathayati | bhagavan evamanityāḥ sarvasaṃskārā iti | tatra bhagavānbhikṣūnāmantrayatesma | haṃ bho bhikṣavo rājā prasenajitkosalo yena viśākhāyāḥ putrāḥ praghātitāḥ | te cenna praghātitāḥ syuḥ | ebhireva sahāyaiḥ kṛtsnā tena vasumatī karatale sthāpitā syāditi |



atha rājā prasenajitkosalo rajasāvacūrṇitagātro yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kośalaṃ bhagavānidamavocat | kutastvaṃ mahārājaitarhyāgacchasi rajasāvacūrṇita gātraḥ | yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadairśvaryasthā (ma) vīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti rājakṛtyāni rājakaraṇīyāni tānyahaṃ kṛtvā pariprāpya etarhyāgacchāmi rajasāvacūrṇiṃtagātraḥ | tena hi mahārāja tvāmeva prakṣyāmi | yathā te kṣamate tathainaṃ vyākuru | tadyathā mahārāja iha te pūrvasyāṃ diśi puruṣa āgacchecchraddhitaḥ pratyayitaḥ stheya avisaṃvādito lokasya | sa evaṃ vadet | tato'haṃ tavaitarhyāgacchāmi pūrvasyāṃ diśi | so'haṃ tatrāprākṣam | mahāśailaṃ parvatamakhaṇḍamachidramasuṣiraṃ susaṃvṛttamekaghanaṃ yāvacca pṛthivī yāvacca nabho'trāntare sarvānsattvānsarvānprāṇinaḥ sarvāṇi bhūtāni sarvaṃ ca tṛṇakāṣṭhaśākhāparṇaśadamabhiniṣpeṣayannāgacchati | yatte deva kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti | evaṃ dakṣiṇasyāṃ paścimāyāmutarasyāṃ diśi puruṣa āgacchet | pūrvavadyatkṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti | evaṃ bhūpate mahārāja mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhemanuṣyapratilaṃbhe kiṃ syāt karaṇīyam | evaṃ rūpe me bhadanta mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhe manuṣyapratilaṃbhe kiṃ syātkaraṇīyaṃ nānyatrārthacaryāyāṃ dharmacaryāyāṃ puṇyacaryāyāṃ kuśalacaryāyāṃ kalyāṇacaryāyāṃ buddhānāṃ ca śāsane yogamāpattum | kasmāttvaṃ mahārāja evaṃ vadasi | evaṃ rūpe me mahati mahābhaye pūrvavadyāvatbuddhānāṃ śāsane yogamāpattumiti | yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryastha (ma) vīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti hastibhirhasti yuddhānyaśvairaśvayuddhāni rathai rathayuddhāni pattibhiḥ pattiyuddhāni mantrairmantrayuddhāni dhanairdhanayuddhāni | tāni teṣāṃ tasminsamaye asthāmānyabalānyaparākramāṇi yuddhāya | tasmādahamevaṃ vadāmi | evaṃ rūpe me bhadanta mahati mahābhaye pratyupasthite pūrvavadyāvadbuddhānāṃ śāsane yogamāpattumiti | evameva mahārāja satatasamitamabhimardata eva prāṇino jarāmaraṇam | evaṃ jarāmaraṇābhimardanena mahārāja puruṣapudgalena kiñcitsyātkaraṇīyaṃ nānyatrārthacaryāyāḥ pūrvavadyāvadbuddhānāṃ śāsane yogamāpattumiti viditvā tasyāṃ velāyāṃ gāthāṃ bhāṣate |


yathā mahānto vipulā nabha āsādya parvatāḥ |

mahāntādanusaṃyānti niṣpīṣanto vasundharām ||7||



na tatra hastināṃ bhūmirnapattirathavājinām |

na cāpi mantrayuddhena jayo labhyo dhanena vā ||8||



evaṃ jarā ca mṛtyuśca manuṣyānabhimardati |

kṣatriyān brāhmaṇānvaiśyāñchūdrāṃścaṇḍālapukkasān ||9||



duḥśīlāñchīlasaṃyuktān gṛhasthāngṛhīṇastathā |

daharāṃścaiva vṛddhāṃśca yathā madhyamapaurūṣān ||10||



vimardayati sarvān hi na kiñcidanurakṣati |

tasmāddhi paṇḍitaḥ poṣaḥ saṃpaśyannarthamātmanaḥ |

buddhe niveśayecchraddhāṃ dharme saṃghe cāpyanuttare ||11||



sa dharmacārī kāyena vācā vāpyatha cetasā |

iha cānindito bhavati pretya svarge va modate ||12||



atha rājā prasenajitkosalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayachettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta viśākhayā mṛgāramātrā karma kṛtam | yasya karmaṇo vipākena dvātriṃśadaṇḍāḥ prasūtāḥ | tena dvātriṃśatputrā jātā vyāḍā vikrāntāḥ saṃvṛttā iti | bhagavānāha praṇidhānavaśāt | kutra praṇidhānaṃ kṛtam |



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāmanyatamo gṛhapatiḥ putraḥ kālagataḥ | tasya sā patnī nityaṃ putrābhinandinī | yadā bhagavān kāśyapaḥ samyak saṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛttvā indhanakṣayādivāgnirnirupādhiśeṣe nirvāṇadhātau parinirvṛttaḥ | tasmiṃśca samaye vārāṇasyāṃ kṛkirnāma rājā babhūva | tena bhagavataḥ kāśyapasya samyaksaṃbuddhasya catūratnamayastūpaḥ pratiṣṭhāpitaḥ | tatra yā sā aputrā yuvatiḥ putrābhinandinī sā vṛddhā saṃvṛttā | tasmin stūpe parikarma kṛtvā tiṣṭhati | tayā chandakabhikṣaṇa kṛtvā tasmin stūpe pūjā kṛtā praṇidhānaṃ ca | yanmayā bhagavataḥ kāśyapasya samyak saṃbuddhasya (sat) kārāḥ kṛtāḥ | anena mama kuśalamūlena bahavaḥ putrā bhaveyuriti kṛtvā prakrāntā nagaraṃ praviṣṭā tatrānyatarā strī prasūyamānā duḥkhavedanābhyāhatā virauti | tayā aparā pṛṣṭā | kimarthameṣā virauti | tayā yathāvṛttamārocitam | sā saṃlakṣayati | yadyahaṃ prasūtā bhaveyamahamapyevaṃvidhaṃ dukhamanubhaveyam yāvat punarapi dvātriṃśatā goṣṭhikaistasminstūpe pūjā kṛtā | sā yuvatistatra sannihitaiva | pūjāṃ kṛtvā praṇidhānaṃ kṛtam | anena vayaṃ kuśalamūlena mahānto'grabalinaḥ syāma | te tayā pṛṣṭāḥ | putrāḥ kiṃ yuṣmābhiḥ praṇidhānaṃ kṛtam | te kathayanti amba idaṃ cedaṃ ca | sā kathayati | putrāḥ yadyevamahameva yuṣmākaṃ mātā bhaveyam | te kathayanti | amba evaṃ bhavatviti | ityuktvā te prakrāntāḥ | sā saṃlakṣayati | sā tāvatstrī ekavāraṃ prasūyamānā duḥkhavedanābhyāhatā tathā virauti ahaṃ punardvātriṃśadvārān prasūyamānā kathaṃ kariṣyāmi iti | sā caivaṃ vikalpayati | stūpasamīpe kukkuṭī prasūtā | sā muhūrtamātreṇa dvātriṃśadaṇḍāni prasūtā na ca virauti | sā saṃlakṣayati | ayaṃ śobhanaprasavanopāya iti viditvā tasmin stūpe tīvreṇa prasānena nipatya praṇidhānaṃ kartumārabdhā yatheyaṃ kukkuṭī muhūrtamātreṇa dvātriṃśadaṇḍāni prasūtā evameva ahamapi sakṛda dvātriṃśadaṇḍāni prasūyeyeti |



kiṃ manyadhve bhikṣavaḥ | yā sā vṛddhā yuvatireṣaiva sā viśākhā | tena kālena tena samayena ye te dvātriṃśad goṣṭhikā eta eva te dvāriṃśad viśākhāputrāḥ | yadanayā tatra praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena dvātriṃśadaṇḍāni prasūtāni |



kiṃ bhadantaṃ viśākhāputraiḥ karma kṛtaṃ yasya karmaṇo vipākena aduṣyanapakāriṇo rājñā prasenajitā praghātitāḥ | teṣāṃ ca śirāṃsi peḍāyāṃ prakṣipya viśākhāyā upanāmitāni | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake śauṇḍikaḥ prativasati | saṃbahulāścaurā madyaṃ paryeṣamāṇāḥ tasya sakāśamupasaṃkrāntāḥ | asti madyamiti | pṛcchanti | śauṇḍikapatnyābhihitā astīti | teṣāṃ madyaṃ dattam | avadrago nāsti | tayā vṛṣo darśitaḥ | etaṃ praghātayata | te kathayanti | śastraṃ nāsti | tayā bandhakaṃ gṛhītam | śastraṃ dattam | te taṃ praghātayitumārabdhāḥ | sā hanyamānaścetanāṃ puṣṇāti | yadahaṃ ghātye tatsarvamanayā śauṇḍikapatnyā | tatropapadye'haṃ yatraiṣāṃ śirāṃsi chittvā peḍāyāṃ pūrayitvā etasyāṃ preṣayeyamiti |



kiṃ manyadhve bhikṣavaḥ | yo'sau vṛṣa eṣa evāsau rājā prasenajitkosalaḥ tena kālena tena samayena | ye te caurā eta eva te viśākhāputrāḥ | yā sā śauṇḍika patnī eṣaiva sā viśākhā tena kālena tena samayena (iti) vistaraḥ |



buddho bhagavanrājagṛhe viharati veṇūvane kalandakanivāpe | tena khalu samayena pañcābhijñasya ṛṣerāśramapadam | tena tasminparyaṭatā āśramapadasya nātidūre ciṃkhale bhūpradeśe prasrāvaḥ kṛtaḥ | daivayogāttṛṣārtā mṛgī taṃ pradeśamanuprāptā | tayāsau tṛṣṇārtayā pītaḥ strīndriyaṃ ca ghrātam | acintyaḥ sattvānāṃ karmavipākaḥ | āpanna sattvā saṃvṛttā | yāvadapareṇa samayena tasminneva pradeśe āgatya prasūtā | dārako jātaḥ | sā taṃ ghrātvā visabhāgasattva iti corayitvā prakrāntā | yāvattena ṛṣiṇā tadāśramaṃ paryaṭatā sa dārako dṛṣṭaḥ | sa samanvāhartuṃ pravṛttaḥ kasyāyaṃ putra iti | yāvatpaśyatyātmānam | tenāsau āśramapadaṃ praveśitaāpāyitaḥ poṣitaḥ saṃvardhitaḥ | tasya mṛgasya yādṛśaṃ śiraṃ iti mṛgaśiro mṛgaśira iti saṃjñā saṃvṛttā | apareṇa samayena sa ṛṣiḥ kālagataḥ | mṛgaśirasā kapālākoṭanī vidyā śikṣitā | sa kapālamākoṭya sarvaṃ vyākaroti | yadi tāvatkhaṃkhaṭasvaro bhavati ūrdhvagāmī bhavati devopapattiṃ vyākaroti | atha madhyobhavati ūrdhvagāmī bhavati manuṣyopapattiṃ vyākaroti | etatsugatinimittam | (atha) durgati nimittam | yadi tāvadgadgadasvaro bhavati adhogāmībhavati narakopapattiṃ vyākaroti | atha madhyasvaro bhavati adhogāmī bhavati tiryagupapattim | atha mṛdusvaro'dhogāmī bhavati pretopapattim |



tato bhagavatā tasya vinayakālaṃ jñātvā āyuṣmānānanda uktaḥ | gacchānanda catvāri śirāṃsyādhāya srota āpannasya sakṛdāgāmino'nāgāmino'rhataśceti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutaḥ | catvāri śirāṃsyādhāya tasya ṛṣeḥ sakāśaṃ gataḥ | vyākuruṣveti | sa srota āpannasyeti kapālamākoṭya kathayatyayaṃ deveṣupapannaḥ | sakdāgāmino'pyevameva | anāgāmino'pyevameva | arhataḥ kapālamākoṭya viṣayaṃ na jānāti na vijānāti | tasyaitadabhavat | bhraṣṭo'smi tasmādupadeśataḥ kim | athavā na cāryakule prasūtaḥ | kiṃ vā nimittāni na tādṛśāni yenāsya na jānāmi taṃ hi pracāram | āyuṣmānānandaḥ kathayati | na sarvavidyāsu kṛtaśramastvaṃ yenāsya jānāsi taṃ hi pracāram adhīṣva ttāvannikhilāṃ vidyām lokasya paścādvayapadekṣyasi tvamiti | mṛgaśirāḥ kathayati | asti kaścittvayā sarvavidyāsu kṛtāvī dṛṣṭaḥ | sa kathayati | asti | tathāgato'rhatsamyak saṃbuddhaḥ sarvavidyānāṃ pāraṃgataḥ | atha mṛgaśirā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat |



tiryakpretamanuṣyadevaniraye jānāsi jantorgatim

śiṣṭaṃ nopalabhe ca sattvacaritaṃ vidyāparādhe sati |

ācakṣva tribhavārṇavasya mahato vistīrṇapāraṃ prabho

kiṃ tatsarvaparapravādivijaya śiṣṭaṃ na vijñāyate ||13|| iti ||



bhagavānāha |



ayoghanahatasyaiva jvalato jātavedasaḥ

anupūrvopaśāntasya yathā na jñāyate gatiḥ |

tathā samyag vimuktānāṃ kāmapaṅkaughatāriṇām

prajñaptaṃ vā gatirnāsti prāptānāmacalaṃ padam ||14|| iti ||



evamukte mṛgaśirā bhagavantamidamavocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | tato bhagavatā pravrājita upasaṃpāditaḥ | pravrājyopasaṃpādya yathābhiramyaṃ rājagṛhe bihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ | śrāvastyāṃ viharati pūrvārāme mṛgāramātuḥ prāsāde | abhyavakāśe caṃkramyamāṇena nakṣatrāṇi viparītāni dṛṣṭāni | dṛṣṭvā ca punarāyuṣmantaṃ mṛgaśira (sa) māmantrayate | samanvāhara mṛgaśiraḥ kiyaccireṇa devo varṣiṣyatīti | sa kathayati | naṣṭo'yaṃ bhadanta lokaḥ pranaṣṭo'yam | yathā nakṣatrāṇi vyavasthitāni dvādaśabhirvarṣaiḥ | bhagavatā nakṣatrāṇi samānyadhiṣṭhāyoktaḥ | punarjānīṣveti | sa kathayati | ṣaḍbhirvarṣairevam | bhagavatā punaḥ paryanuyukto bravīti | pañcabhirvarṣaiḥ | evaṃ yāvatsaprabhirdivasairiti | tatra bhagavān bhikṣūnāmantrayatesma | śayanāsanaṃ bhikṣavaśchanne gopayata | adyaiva śalabhasaṃnipātena devo varṣiṣyati | tatraye snāsyanti teṣāmutpādagaṃḍapiṭakāni na bhaviṣyantīti | iti hi mṛgaśiro nakṣatrāṇi capalāni caṃcalānyanavasthāyīni | jīvitamapi caṃcalamanavasthitamityevamuktaḥ | mṛgaśirā bhagavato'bhiprasannaḥ | tathābhiprasannena cārhatvaṃ sākṣātkṛtam | tato vimuktiprītisukha saṃvedī gāthāṃ bhāṣate |



gatirmṛgāṇāṃ pavanamākāśaṃ pakṣiṇāṃ gatiḥ |

gatirvirāgiṇāṃ dharmo nirvāṇaṃ gatirarhatām ||15|| iti ||



aśraṣīdviśākhā mṛgāramātā bhagavān kosaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ śrāvastyāṃ viharatyasmākamevārāma iti | śrutvā ca punaryena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekānte niṣaṇṇāṃ viśākhāṃ mṛgāramātaraṃ bhagavāndharmyayā kathayā sandarśayati pūrvavadyāvat saṃpraharṣya tūṣṇīm | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati | bhagavānpūrvavadyāvadudakamaṇiṃ pratiṣṭhāpya | bhagavataḥ preṣyadārikayā kālārocikayā kālamārocayati | yāvadasau preṣyadārikā pūrvārāmaṃ gatvā paśyati bhikṣūn kavāṭa vivareṇa nagnānsnāyinaḥ | dṛṣṭvā ca punaḥ saṃlakṣayati | nūnamāryakāḥ prakrāntāḥ | ebhiḥ putramoṭikā putrairājīvikairayaṃ vihāro'vaṣṭabdha iti | sā tvaritatvaritamāgatya kathayati | yat khalvārye jānīyā āryāḥ prakrāntāḥ | putra moṭikāputrairājīvakairasau vihāro'vaṣṭabdha iti | viśākhā saṃlakṣayati | asthānamanavakāśo yadbhagavānadhivāsyābhuiktvā prakramiṣyati | nūnamanayā bhikṣavo vinagnā dṛṣṭāiti | tayānyaḥ kālārocakaḥ puruṣaḥ preṣitaḥ | samayo bhadanta sajjaṃ bhaktaṃ yasye dānīṃ bhagavānkālaṃ manyata iti pūrvavadyāvad bhuktavantaṃ viditvā dhautahastamapanītapātram | vṛddhānte niṣadya bhagavantamidamavocat | icchāmyahaṃ bhadanta aṣṭau mahādānāni prajñāpayitum | āgantuke dānaṃ gamike dānaṃ glāne dānaṃ glānopasthāyike dānaṃ dhruvaṃ yuvāguṃ dhruvaṃ bhaiṣajyaṃ bhikṣūṇāṃ varṣāśāṭīcīvaraṃ bhikṣuṇīnāṃ codakaśāṭikāmiti | bhagavānāha | kiṃ punastad viśākhe ānuśaṃsaṃ samanupabhyantī āgantuke dānaṃ dadāsi | āgantuko bhadanda bhikṣurna gocarakuśalo bhavati na vīthīkuśalaḥ | sa madīyaṃ piṇḍapātaṃ paribhujya gocarakuśalo bhaviṣyati vīthī kuśalaśca | sādhu sādhu viśākhe gatametat | kimarthaṃ samanupaśyantī gamikadānaṃ dadāsi | gamiko bhadanta bhikṣuḥ piṇḍapātaṃ paryeṣamāṇaḥ sārthātparibhṛśyate | yūthaparibhraṣṭo vihanyate | sa madīyaṃ piṇḍapātaṃ paribhujya sārthānna paribhṛśyate | nāpi yūthaparibhraṣṭo vihanyate | sādhu śādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī glāne dānaṃ dadāsi | glāno bhadanta bhikṣuḥ piṇḍapātaṃ paryeṣamāṇaḥ klāmedvā kālaṃ va kuryāt | sa madīyaṃ piṇḍapātaṃ paribhujya glānyādutthāsyati | sukhasparśaṃ vihariṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśthantī glānopasthāyike dānaṃ dadāsi | glānopasthāyiko bhadanta bhikṣurātmārthaṃ piṇḍakaṃ paryeṣamāṇo glānasya kṛtyaṃ hāpayati | sa madīyaṃ piṇḍapātaṃ paribhujya saṃpādayiṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī saṃghe dhruvayavāguṃ dadāsi | santi bhadanta bhagavataḥ śrāvakā dīptāgnayo mandāgnayaśca | tatra ye mandāgnayasteṣāmagnisaṃrakṣaṇaṃ ye tu dīptāgnayasteṣāṃ valopacayaḥ | sādhu sādhu sādhu viśākhe | etadapi gatam | kimarthavaśaṃ samanupaśyantī saṃghe dhruvamaiṣajyaṃ dadāsi | santi bhadanta bhagavataḥ śrāvakā bahvābādhāḥ (svalpābādhāśca) tatra ye bāhvābādhāsteṣāṃ kṛtameva tāvat | ye tvalpābādhāste parimujya bhūyasyā mātrayā sukhasparśaṃ vihariṣyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī bhikṣuṇāṃ varṣāśāṭī cīvaraṃ dadāsi | adyaiva mayā bhadanta preṣyadārikā kālārocikā preṣitā | tayā bhikṣavo dṛṣṭā nagnāḥ snātum | sā me āgatya kathayati | āryakāḥ prakrāntāḥ putramoṭikā putrairājīvikairvihāro'vaṣṭabdha iti | te madīyena varṣāśāṭīcīvareṇa guptāḥ snāsyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī bhikṣuṇīnāmudakaśāṭikāṃ dadāsi | eko'yaṃ bhadanta samayaḥ saṃbahulāśca bhikṣuṇyo'jiravatyāṃ nagnāḥ snānti | tā gṛhiṇyo vipuṣpya vipuṣpya bhikṣuṇīnāmaṅgulyagreṇa guhyasthānānyupadarśayanti | tāḥ upadarśyamānāḥ mudguvo bhavanti | madīyayā tu udaka śāṭikayā tā guptāḥ snāsyanti | sādhu sādhu viśākhe yāni tvayā aṣṭau puṇyakriyāvastūni samākhyātāni saṃdṛśyante etāni | saptasvaupadhike (ṣu) puṇyakriyāvastuṣvantargatānyetāni | saptasvaupadhikeṣu puṇyakriyāvastuṣu (nu) labhyaṃ puṇyasya pramāṇamudrahītumetāvatpuṇyaṃ vā puṇyaphalaṃ vā puṇyaphalavipāki veti | apitu bahutvāt puṇyasya mahāpuṇyaḥ puṇyaskandha iti saṃkhyāṃ gacchati |



idaṃ cāhaṃ bhadanta śroṣyāmi | amuko bhikṣuḥ sa bhagavatā pratipadyeva vyākṛtaḥ | eṣo'pi bhikṣustrayāṇāṃ saṃyojanānāṃ prahāṇāt srota āpanno bhavatyavinipātadharmo niyataṃ saṃbodhiparāyaṇaḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṃśca saṃghāyya saṃsṛtya duḥkhasyāntaṃ karisyatīti | sa kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ paribhokṣyati | bhikṣuṇī ca yāvadudakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ bhagavatā vyākṛtaḥ | eṣa bhikṣustrayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ ca tanutvātsakṛdāgāmī bhaviṣyati | sakṛdimaṃ lokamāgatya duḥkhasyāntaṃ kariṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvat varṣāśāṭūīcīvaram bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣūḥ paṃcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmi bhaviṣyatyanāgantā punarimaṃ lokamiti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi protiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣuḥ sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtvā nirupadhiśeṣe nirvāṇadhātau pravekṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ bhikṣuṇo codakaśāṭikāmiti | śrutvā punaradhigamiṣyāmi prītipramodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | atha bhagavān viśākhāṃ mṛgāramātaraṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanātprakrāntaḥ |



atha bhagavān yathābhiramyaṃ śrāvastyāṃ viharati | yena vaiśālī tena cārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ caranvaiśālīmanuprāptaḥ | vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat | tena khalu samayena saṃbahulā bhikṣava ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayantyātāpayanti praviṣajanti | adrākṣīdbhagavān saṃbahulānbhikṣūn ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarasyaitadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīḍyatvaṅmāṃsaśoṇitaṃ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṃkhyāya paribhujanta iti viditvā vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśāmayya pādau prakṣālya vihāraṃ prāvikṣat pratisaṃlayanāya | atha bhagavān sāyāhne pratisaṃlayanād vyutthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmantrayate sma | ihāhaṃ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣam | adrākṣamahaṃ bhikṣavaḥ saṃbahulānbhikṣūnārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarme etadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīdya tvaṅmāṃsaśoṇitaṃ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṃkhyāya paribhuñjate | sādhu bhikṣavaḥ śraddhādeyasya mātrā paribhojitāyāḥ kāla (pari) bhojitāyā vīciparibhojitāyāḥ saṃkhyāparibhojitāyā mitaparibhojitāyāḥ | atha bhagavāñchraddhādeyasya mātrādiparibhojitānāṃ varṇaṃ bhāṣitvā bhikṣūṇāmantrayate sma | tasmāttarhi bhikṣavo na vinā pratyāstaraṇena sāṃdhikaṃ śayanāsanaṃ paribhoktavyamaśucimrakṣitaṃ śayanāsanaṃ ca | tatkṣaṇādeva śocayitavyamanyathā sātisāraḥ |



atha bhagavānpūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣadāyuṣmatānandena paścācchramaṇena | adrākṣīd bhagavānanyataraṃ puruṣaṃ kālakapṛṣṭham | dūrādeva dṛṣṭvā ca punarāṣyumantamānandamāmantrayate | paśyasi tvamānanda etaṃ puruṣaṃ kālakapṛṣṭham | evaṃ bhadanta | eṣa ānanda puruṣaḥ kāśyapasya samyak saṃbuddhasya pravacane pravrajita āsīt | tatrānena sāṃdhikaṃ śayanāsanaṃ kalyapratyāstaraṇena malapratyāstaraṇena paṭṭikāṃ surucikāṃ loḍhakaṃ kṛtvā paribhuktam | tasya karmaṇo vipākena pañcajanmaśatāni kālakapṛṣṭho jātaḥ | yāvadetarhyapi kālakapṛṣṭho jāta iti | viditvā vaiśālīṃ piṇḍāya caritvā pūrvavadyāvatpratisaṃlayanād vyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmāṃtrayate sma | adyāhaṃ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya praviṣṭaḥ | tatrāhamadrākṣaṃ puruṣaṃ kālakapṛṣṭham | sa kāśyapasya samyak saṃbuddhasya pravacane bhikṣurāsīt | tatrānena sāṃdhikaṃ śayanāsanaṃ kalpapratyāstaraṇena pūrvavadyāvatpañca janmaśatāni kālaka pṛṣṭho jātaḥ | tasmāttarhi bhikṣavodyāgreṇa na bhikṣuṇā kalpapratyāstaraṇena sāṃghikaṃ śayanāsanaṃ paribhoktavyam | paribhuṃkte | sātisāraḥ | api tu dvābhyāṃ pratyāstaraṇābhyāṃ paribhoktavyaṃ ghanena vā ekapuṭena | pailottike na vā dvipuṭena |



bhīkṣavaścitropacitrāṇi pratyāstaraṇāni dhārayanti dīrghadaśāni | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | bhagavānāha | nīlaṃ kardamaṃ kaṣāyaṃ vā pratyāstaraṇam śastralūnaṃ kṛtvā dhārayitavyam | anyathā sātisāraḥ |



(bhikṣavaḥ kaṇḍūro) geṇa bādhyante | tasya cīvarakāṇi pūyaśoṇiyopaliptāni durgandhitāni mākṣikākīrṇāni | sa piṇḍapātaṃ praviṣṭaḥ | taṃ dṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | kaṇḍūpracchādanaṃ dhārayitavyam | pañcabhiḥ ṣaḍbhirvā divasaiḥ śocayitavyam | anyathā sātisāraḥ |



bhikṣavaḥ kuṣṭharogeṇa bādhyante | te sāṃdhikāni śayanāsanāni paribhuñjate | prāsādeṣu puṣkariṇyāṃ dvārakoṣṭhake pariṣaṇḍāyāṃ caṃkrameṣu saṃsthānavṛkṣeṣu tiṣṭhanti | durgandhāna makṣikābhirākīrṇān tāndṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | kuṣṭharogābhibhūtasyāhaṃ bhikṣavo bhikṣorāsamudācārikāndharmānprajñāpayiṣyāmi | kuṣṭharogābhibhūtena bhikṣuṇā sāṃdhikaṃ śayanāsanaṃ laya naṃ ca na paribhoktavyam | prāsādādiṣu yathāparikīrtiteṣu sthāneṣu sthātavyam | sāṃdhikī prasrāvakuṭī varcaḥkuṭīḥ ca na praveṣṭavyā | pratigupte sthāne saṃghena tasya vāso devaḥ | upasthānaṃ ca kartavyam | kuṣṭharogābhibhūto bhikṣuryathāprajñaptānāsamudācārikāndharmānna samādāya vartate saṃgho vā sātisāro bhavati |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | labhyaṃ bhadantaṃ sugatacīvaramatirekacīvarakalpena dhārayitum | na labhyamudālin | labhyaṃ bhadanta kauśeyaṃ cīvaraṃ tricīvarādhīṣṭhānena atirekacīvarādhiṣṭhānena dhārayitum | labhyamudālin yatheṣṭhataḥ | evaṃ pūrṇakaṃ śāṇakaṃ labhyam | uddānam |



bhāṅgeyaṃ keśacīvaraṃ nāgnyaṃ keśalucanaṃparṇaśāṭīm |

ajinaṃ sāntarottaraṃ tirīṭimaṅganīlakam ||16||



śrāvastyāṃ ṣidānam | athānyatamo bhikṣuryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagvataḥ pādau śirasā vanditvaikānte asthāt | ekāntasthitaḥ sa bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta bhāṅgeyaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta bhāṅgeya cīvaram | tasmānna bhikṣuṇā bhāṅgeyaṃ cīvaraṃ dhārayitavyam | dhārayati | sātisāro bhavati |



aparo bhikṣurgatvā bhagavantamidamavocat | icchāmyahaṃ bhadanta keśacīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ | pūrvavadyāvatsātisāro bhavati |



aparo bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadamtaṃ nāgnyaṃ samādātum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta nāgnyam | api tu tricīvaraṃ mayānujñātaṃ kimarthaṃ nāgnyaṃ samādadāsi | tasmānna bhikṣuṇa nāgnyaṃ samādātavyam | samādadāti | āpadyate sthūlātyayaḥ | atha sa bhikṣurnāgnyamalabhamānaḥ śikṣāṃ pratyākhyāya hānāyāvṛttaḥ bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantāsau bhikṣurnāgnyamalabhamānaḥ śikṣāṃ pratyākhyāta hānāyāvṛttaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani ahrīkyadoṣād dārikāṃ na labdhavāṃstacchrūyatām |



bhūtapūrvaṃ bhikṣavo dhṛtarāṣṭro nāma haṃsarājo babhūva | tasya duhitā svayaṃvarāvatīrṇā | śrutvā nānādigdeśanivāsinaḥ pakṣiṇaḥ sannipatitāḥ | ekaikaḥ saṃlakṣayati māṃ varayiṣyatīti | tayā dārikayā mayūro dṛṣṭaḥ | sā kathayati | eṣa mama bharteti | tasyāparaiḥ samākhyātam | tvamanayā vṛta iti | sa kalāpaṃ pūrvīkṛtya nartitumārabdhaḥ | sa dhṛtarāṣṭreṇa dṛṣṭaḥ | kathayati | kimarthamayaṃ nṛtyatīti | aparaiḥ samākhyātam | tava duhitā vṛtā iti | sa kathayati | hrīvyapatrāpyaviyukto'yaṃ nāhamasmai duhitaraṃ dadāmīti | sa śrutvā mayūro dhṛtarāṣṭrasakāśaṃ gatvā gāthāṃ bhāṣate |



svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā dadāsi kasmānna bhavān sutāṃ me ||17||



dhṛtarāṣṭraḥ prāha |

svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā ahrīkyadoṣāttu na te dadāmi ||18|| iti ||



kiṃ manyadhe bhikṣavaḥ | yo'sau mayūraḥ eṣa evāsau bhikṣustena kālena tena samayena | tadāpyeṣa ahrīkyadoṣād dārikāmalabhamāno duḥkhī durmanā pakṣigaṇamadhyādavakrāntaḥ | etarhyapyasau nāgnyamalabhamāno duḥkhī durmanā bhikṣusaṃghamadhyātprakrāntaḥ |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta keśān luṃcitum | bhagavānāha | muṇḍanaṃ mayā samanujñātam | kasmāttvaṃ keśān luṃcasi | tīrthikadhṛta eṣa mohapuruṣaḥ yaduta keśaluṃcanam | tasmānna hi bhikṣuṇā keśā luṃcitavyāḥ | luṃcati | satisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta parṇaśāṭikāṃ dhārayitum | bhagavānāha | tīrthikadhṛtametanmohapuruṣaḥ | pūrvavadyāvatsārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta ajinaṃ dhārayitum | bhagavānāha | tīrthikadhvajametanmohapuruṣaḥ yaduta ajinam | dhārayati pūrvavadyāvatsātisāro bhavati |



aparo'pi bhirkṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta sāntarottareṇa cīvareṇa yāpayitum | tricīvaraṃ mayā mohapuruṣa samanujñātam | kasmāttvaṃ sāntarottareṇa yāpayasi | tasmānna bhikṣuṇā sāntarottareṇa cīvareṇa yāpayitavyam | yāpayati | sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta tirīṭīṃ dhārayitum | tirīṭi iti valkalaḥ | bhagavānāha | tīrthikadhvaja eṣa pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta aṃganāḍikāṃ dhārayitum | bhagavānāha | āgārikadharmastarhyeṣāho mohapuruṣa yadutāṅganāḍi (kā) | pūrvavadyāvatsātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta sarvanīlaṃ cīvaraṃ dhārayitum | bhagavānāha | āgārikā hyenaṃ dhārayanti tasmānna bhikṣuṇā sarvanīlaṃ cīvaraṃ dhārayitavyam | pūrvavadyāvat sātisāro bhavati | evaṃ sarvapītaṃ sarvalohitamavadātaṃ na kalpayatyeva |



uddānam |



dīrghadaśaṃ channadaśaṃ kambukoṣṇīṣaveṣṭanam |

kūtapamuṣṭrakambalaṃ plīhakānandaḥ sāntarottaram ||19||



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta dīrghadaśaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvajaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta channadaśaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣa pūrvavadyāvat sārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ kambukaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapurusaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta uṣṇīṣaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāri bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta śiroveṣṭanaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta kutapaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavat sārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta uṣṭrakambalaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavadyāvat sātisāro bhavati |



āyuṣmān plīhakānandaḥ anyatamasminnabhikṣuke āvāse akavāṭake varṣā upagataḥ | tasya bahirnigatasya saṃghāṭyupahṛtā | etadyāvadbhagavānāha | na bhikṣuṇā abhikṣuke āvāse akavāṭake varṣā upagantavyam | na ca vinā saṃghāṭyā kkacid gantavyā | gacchati | sātisāro bhavati |



āyuṣmān plīhakānando glānaḥ | tasyāyuṣmānānando glānopasthāyakaḥ | devaśca varṣitumārabdhaḥ | sa notsahate saṃghāṭīṃ prāvṛtya gantum | bhagavānāha | sāntarottareṇa gantavyam |



api tu saṃghāṭyā paṃcopanikṣepaṇakalpā | sabhikṣuka āvāsaḥ sakavāṭaḥ | devo varṣati | varṣāśaṅke ca | nadīpāraṃ vā gantukāmo bhavati | āstīrṇaḥ kaṭhina āvāso bhavati | saṃghena sammatirdattā bhavati |



antaroddānam |



vārṣika-śramaṇoddeśā utpādenāpi ca dvayam |

kulopakāśca kaukṛtyaṃ saṃghalābhena tasya tat ||20||



uktaṃ bhagavatā bhikṣūṇāṃ cīvarapāto deya iti | bhikṣavaḥ saṃghapravārita eva janapade cārikāṃ prakrāmanti | teṣāṃ na kaścillābhaṃ gṛhṇāti | bhagavānāha | bhikṣumavalokayitvā gantavyaṃ yo'sya lābhaṃ gṛhṇāti | apare'pi bhikṣava anavalokitā evaṃ gṛhṇanti | bhikṣūṇāṃ parasparaṃ virodho bhavati | bhagavānāha | na bhikṣuṇā anavalokitena lābho grahītavyaḥ | gṛhṇāti | sātisāro bhavati | apare'pi bhikṣavaḥ avalokitā api pratijñāya na gṛhṇanti | bhagavānāha | te sarvaṃ dāpyāḥ | śrāmaṇerāṇāṃ prakrāntānāṃ na kaścillābhaṃ gṛhṇāti | bhagavānāha | teṣāmācāryopādhyāyairgrahītavyam | bhikṣavaḥ kulābhaṃ bhājayanti | viprakāntānāṃ nānuprayacchanti kulābha iti kṛtvā | bhagavānāha | ye'valokitāstairgrahītavyam | apare'navalokyaiva gatāḥ | teṣāṃ na kaścit gṛhṇāti | bhikṣavaḥ kaukṛtyena na gṛhṇanti | bhagavānāha | mrahītavyam | nātra kaukṛtyaṃ karaṇīyam | aparaṃ naiva śakyate bhājayitumalpaṃ kṛtvā | bhagavānāha | anyena miśrīkṛtya vihārasthairbhājayitavyam | nātra kaukṛtyaṃ karaṇīyam | kulābhamavalokito na gṛhṇāti | pañca paṇānupādāya sphuṭaṃ dāpayitavyam |



anyatamasmin karvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatra yadi bhikṣuśataṃ prativasati paṭakaśataṃ dadāti | evaṃ yāvadeko'pi bhikṣuḥ prativasati paṭakaśatameva dadāti | yāvadapareṇa samayena tasminneva vihāre dvau mahallau varṣoṣitau | tena gṛhapatinā paṭakaśataṃ preṣitam | to gṛhītvā parasparaṃ vicārayataḥ | ekaḥ kathayati saṃghasyāyaṃ lābhaḥ pratipadyata iti | dvitīyaḥ kathayati asmākameva prāpadyata iti | yadyeva gṛhāṇa | sa kathayati | mā parasparavirodhaḥ syāt | yāvadekenāpi na gṛhītam | tau punarvicārayataḥ | kathamatra pratipattavyam | ekaḥ kathayati | bhikṣavaḥ āhūyantām | taiḥ saha bhājayiṣyāmaḥ | dvitīyaḥ kathayati | evaṃ bhavatu | ko gacchatu | yo navakaḥ | ko vastrāṇi gopāyati | yo navakaḥ | na śakyamevam yo navakaḥ sa gacchatu yo vṛddhaḥ sa vastrāṇi gopāyatu | evaṃ bhavatu | navakaḥ śrāvastīṃ gato bhikṣuṇāmānayanāya | ācaritaṃ ṣaḍvargikāṇām | aśūnyaṃ jetavanadvāramanyatamānyatamena ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṃlakṣayati | ko'pyayaṃ sthaviro bhikṣurāgacchati | pratyudgacchāmīti | sa pratyudagataḥ | svāgataṃ svāgataṃ sthavira | vande ācārya | sa saṃlakṣayati | nāyamācāryaṃ jānīte nāpyupādhyāyam | mahallo'yamiti viditvā kathayati | sālohita kutastvamāgacchasi | amukasmātkarvaṭakāt | kiṃ tatra vihāraḥ | vihāraḥ | kimasau vihāra āhosvidvighātaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | tvaṃ kimarthamāgataḥ | bhojanāya bhikṣūnnayāmi | yadyevamahameva yuṣmākamanukampārthaṃ gacchāmi | ācārya śobhanam | upanandaḥ saṃlakṣayati | yadyayaṃ matsakāśādanyatra gamiṣyati mahājanapratisaṃviditaṃ kariṣyati | surakṣitaḥ kartavya iti | sa tena pratiśāmitaḥ | akālapānako dattaḥ | kathāsaṃlāpena tāvadvidhārito yāvadvikālībhūtam | śayyā śobhanā prajñaptā | pādaśaucaṃ pādamrakṣaṇaṃ ca dattam | tāvaccāvasthito yāvanmiddhamavakrāntam | tata upanandena sā rātriḥ kṛcchreṇātināmitā | mā mantrasrāvaḥ syāditi | tataḥ sa rātramevotthāya sālohitamādāya tvaritatvaritaṃ saṃprasthitaḥ | anupūrveṇa karvaṭakamanuprāptaḥ | tatastena dvitīyena sālohitena vihārasthena svāgatavādasamudācāreṇa samudācarya viśrāmitaḥ | atha trayo'pi janā ekasmin sthāne niṣaṇṇāḥ | upanandaḥ kathayati | bhājayāmo lābhaṃ sthavirāḥ | bhājayāmaḥ | upanandenaiko mahalla uktaḥ | sālohita tvaṃ bhājaya | sthavira nāhaṃ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt | dvitīyo'pyuktaḥ | sālohita tvaṃ bhājaya | so'pyevameva kathayati | upanandaḥ kathayati | yuvāṃ pratyavāyabhīrukau kimicchathaḥ | upananda ūrdhvapādovāṅmukhe narakaṃ gamiṣyatīti | upanandaḥ saṃlakṣayati | sālohitāvetau mahallau bhettavyāviti | tatastayordhruvapracāraṃ kalpakāraṃ pṛṣṭvā ekasya sakāśamupasaṃkramya pṛcchati | sālohita tvayātra kiṃ kṛtam | sthavira nityaṃ mayā vihāraḥ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣī datteti | sālohita yadi secanena saṃmārjanena vā lābho labhyeta upanandaḥ sarvavihārānsiñcet saṃmārjayecca | api tu yo'tra lābhaḥ saṃpannaḥ sa tasyānyasya sālohitasyānubhāvāt | so'sminvihāre kālānukālaṃ dharmaśravaṇaṃ dadāti | dharmaśravaṇārthinyo devatā autsukyamāpannāḥ | ye'tra lābhasampannāḥ | tatastasyānubhā (vā) dayaṃ lābhaḥ sampannaḥ | yamasau dadāti (saḥ) grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhata iti pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṃkramya kathayati | sālohita tvayātra kiṃ kṛtam | sthavira mayātra kālānukālaṃ dharmaśravaṇaṃ dattam | sālohita yadi dharmaśravaṇena lābho labhyeta upanandastiṣṭhan gacchanniṣaṇṇo nipannaḥ sarvakālaṃ dharmaṃ deśayet | yaḥ kaścidayaṃ lābhaḥ sampannaḥ sarvo'sau tasyānyasya sālohitasyāmubhāvāt | tenāyaṃ vihāro nityakālaṃ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣītu pradattā | uktaṃ bhadanta bhagavatā pañcānuśaṃsāḥ saṃmārjane | katame pañca | ātmanaścittaṃ prasīdati | parasya cittaṃ prasīdati | devatā āttamanaso bhavanti | prāsādikasaṃvartanīyaṃ kuśalamūlamupacinoti | kāyasya bhedāt sugatau svargaloke devaṣupapadyata iti | tadatra vihāre saṃmārjanena dānapatayo'bhiprasannāḥ | devatā cāttamanasaḥ saṃvṛttāḥ | tenātra lābhasaṃpannāḥ | atastasyānubhāvādayaṃ lābhaḥ sampannaḥ | yamasau dadāti sa grahītavyo no tu vicārayitavya iti | so'pyabhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | tau niṣpratibhātau kṛtvā kathayati | sālohitāvastyanya upāyaḥ | jñaptiṃ kṛtvā bhājayāmaḥ | jñaptikarmākopyamuktaṃ bhagavateti | tau pūrvamevābhyāhatau kathayataḥ | sthavira yathecchasi tathā kuruṣveti | tata upanandena trayo bhāgāḥ kṛtāḥ | dvayorbhāgayormadhye svayaṃ niṣaṇṇaḥ tayordvayormadhye ekaṃ bhāgaṃ sthāpayitvā jñaptiṃ kartumārabdhaḥ | śṛṇutaṃ yuvāṃ sālohito dvo | ayamekaḥ | imau dvau | ahameka eva tattrayamityeṣā | jñaptiḥ | tatu dvau bhāgāvātmanā gṛhītvā tayoreko dattaḥ | (tau kathayataḥ) sthavira sa evāsmākaṃ kaliḥ saṃvṛttaḥ | tvamevāsmākaṃ bhājaya | sa bhājayitumārabdhaḥ | tatrāpyekaḥ paṭako'tiriktaḥ | tamapyādāya paṭakānāṃ bhāraṃ baddhvā saṃprasthitaḥ | tato'nupūrveṇa śrāvastīmanuprāptaḥ | bhikṣubhirdṛṣṭa uktaśca | bhadantopananda kastvayā paścācchirāśayano dṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | te kathayanti | kalpate tavaivaṃ kartum | amitrāṇāṃ pādaṃ gale dattvā etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣayati | yaḥ kaścidādīnavo bhikṣavaḥ parakīye lābhe sannipatati| tasmānna bhikṣuṇā parakīye lābhe sannipatitavyam | sannipatati | sātisāro bhavati | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchetāraṃ buddhaṃ bhagavantaṃ pṛcchanti | paśya bhadanta āyuṣmatā upanandena tanmahalladvayaṃ dharmamukhikayā vyaṃsitam | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvanyanena mahalladvayaṃ vyaṃsitam | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamasminnadītīre udradvayaṃ prativasati | tadyada jalena gacchati tadā matsyāḥ sthalamabhiruhanti | yadā tu sthalena gacchati tadā matsyāḥ jale nipatanti | na kiñcidaghaṃ sādhayanti | tatastaiḥ sāmīciḥ kṛtāḥ | eko'smākaṃ jalena gacchatu dvitīyaḥ sthalena | yatsaṃpadyate tadasmāt sāmānyamiti | tatraiko jalena saṃprasthito dvitīyaḥ sthalena | tatra ye jalasthena matsyāḥ saṃtrāsitāḥ sthalamabhirohanti | tānsthalasthaḥ praghātayati jalasthāñjalastha eva | yāvanmatsyānāṃ mahānurāśiḥ saṃvṛttaḥ | ekaḥ kathayati | tvaṃ bhājaya | dvitīyaḥ kathayati | nāhaṃ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt so'pi kathayati | yadyapyevaṃ mamāpyeva eṣa doṣaḥ | tau cintāparau vyavasthitau | yāvat pūrṇamukho nāma śṛgālastayoḥ sakāśamupasaṃkrāntaḥ | sa kathayato | bhāgineyau kiṃ cintāparau tiṣṭhataḥ | mātula asmākaṃ matsyāḥ sampannāḥ | kiṃ na bhājayathaḥ | mātula pratyavāyabhayāt | yuvāṃ pratyavāyabhīrukau kimicchathaḥ | pūrṇamukha urdhvapādo'vāṅmukho narakaṃ patiṣyatīti | pūrṇamukhaḥ saṃlakṣayati | sahitāvetau bhettavyāveti | tatastayordhruvapracārakalpakāraṃ dṛṣṭvā ekasya sakāśamupasaṃkramya pṛcchati | bhāgineya tvayātra kiṃ kṛtam | mātula ahaṃ jalena gataḥ | ye mayā jalena gacchatā matsyāḥ santrāsitāḥ sthalamabhirūḍhāḥ te anena praghātitāḥ bhāgineya yadi jalagamanena kiñcitsampadyeta pūrṇamukho nityaṃ jalena yāyāt | tasya sthalena gacchatā sthāṇubhayaṃ kaṇṭakabhayaṃ śvāpadabhayaṃ kūlapātabhayam | apituṃ yadyasau na pratighātayati kiṃ tvaṃ trāsayitvā karoṣi | sarvathā ye'tra matsyāḥ sampannāste tasyānu bhāvānna tava | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ | pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṃkramya kathayati | bhāgineya tvayātra kiṃ kṛtam | mātulo'haṃ sthalena gato mayā sthalamabhirūḍhā matsyāḥ pratighātitāḥ | bhāgineya yadi sthalagamanena kiñcillabhyeta pūrṇamukho nityameva sthalena yāyāt | tasya jalena gacchatā ūrmibhayaṃ kūrmabhayaṃ śiśumārabhayaṃ kumbhīrabhayaṃ jālabhayam | api tu yadyasau na santrāsayati kathaṃ tvaṃ praghātayasi | sarvathā ye tu matsyāḥ sampannāste tasyānubhāvāt | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | pūrṇamukhaḥ kathayati | bhāgineya astyanya upāya | gāthābhigītena tān bhājayāmaḥ | akopyaṃ bhaviṣyati | tau pūrvamevābhyāhatau kathayataḥ | mātula yathecchasi tathā kuru | pūrṇamukhena trayo bhāgāḥ kṛtāḥ | pṛcchānāmekomatsyarāśiḥ (śirasāṃ) dvitīyo madhyamakhaṇḍānāṃ tṛtīya iti | gāthāṃ ca bhāṣate |



sthalacāriṇo hi lāṅgūlaṃ śiro gambhīracāriṇaḥ |

yastu madhyamako gaṇḍaḥ dharmasthastaṃ hariṣyati ||21|| iti ||



pūrṇamukhaḥ saṃlakṣayati | vyaṃsitāvetau | saṃpannau me lābhaḥ | sa mahato rohitasya matyasya madhyagaṇḍamādāya pituḥ sakāśamupasaṃkrāntaḥ | tato'sya mātā parituṣṭā gāthābhigītena paripṛcchati |



kutastvaṃ pūrṇika eṣi kuta eṣi supūrṇika |

saśiraskamalāṅgūlaṃ matsyamādāya rohitam ||22|| iti ||



sa kathayati |

vivadante yena mūḍhā gharmā(dha)rmeṣvakovidāḥ |

alpecchāstena jīvanti rājakoṣaśca vardhate ||23|| iti ||



sāpi punargāthāṃ bhāṣate |

sādhu te suparākrāntaṃ pūrṇika priyadarśana |

tvaṃ ca lābhena saṃyuktastau cāpi paritoṣitau ||24|| iti ||



kiṃ manyadhve bhikṣavaḥ | yo'sau pūrṇamukhaḥ śṛgālaḥ eṣa evāsau upanandaḥ | tena kālena tena samayena yau tāvudrāvetau tau mahallau | tadāpyanena tau vyaṃsitāvetarhyapīti |



śrāvastyāṃ nidānam | anyatamasminkarvaṭake (gṛhapatiḥ) | tena vihāraḥ kāritaḥ | tatra bhikṣuśataṃ varṣā upagatam | tasya gṛhapaterbuddhirutpannā paṭakaśataṃ samudānayāmi | bhikṣusaṃghaṃ bhojayitvā pratyekamekaikaṃ bhikṣuṃ paṭenācchādāyiṣyāmīti | yāvadupanandena śrutam | amuko gṛhapatirbhikṣusaṃghaṃ bhojayitvā pratyekamekaikaṃ bhikṣuṃ paṭenācchādayiṣyatīti | śrutvā ca punaḥ saṃlakṣayati | na bhavāmyupanando yadi tasmātpaṭakaṃ na niṣpādayāmīti | so'nimantrita eva gataḥ | gṛhapatirbhikṣusaṃghaṃ bhojayitvā cārayati | upanandaḥ kaṭakaḥ gṛhītvālaghuladhveva prakrāntaḥ | yāvadekasya bhikṣo paṭako nāsti | gṛhapatiḥ kathayatyārya paṭakaśataṃ mayā sugaṇitamānītam | mā kenacidāryeṇa paṭadvayaṃ gṛhītaṃ bhavediti | bhikṣavaḥ kathayanti | gṛhapate ko'sāvevaṃ kariṣyati | api tu bhadantopanandastvayopanimantritaḥ | ārya nāhamupanimantrayāmi | sa taṃ paṭakamādāya prakrāntaḥ | tato'sau gṛhapatiravadhyāyitumārabdhaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | yaḥ kaścidādīnavo bhikṣavo'nimantritāḥ parakīye lābhe sannipatanti | tasmānna bhikṣuṇā'nimantritena parakīye lābhe saṃnipatitavyam | saṃnipatati | sātisāro bhavati |



bhikṣavaḥ saṃśayajātāḥ | sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta āyuṣmānupanando'nimantrita eva parakīye lābhe saṃnipatita iti | bhagavānāha | na bhikṣava etarhi | yathā atīte'pyadhvanyupanando'nimantritaḥ parakīye lābhe saṃnipatitaḥ | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake brāhmaṇaḥ parṣanmahattaraḥ | tena māṇavaśataṃ traimāsīmupanimantrya māṇavaśataṃ bhojitam | tasya buddhirutpannā pratyekamekaikkaṃ māṇavakaṃ paṭenācchādayiṣyāmīti | tasya nātudūre vṛddho brāhyaṇaḥ prativasati | tena śrutam | sa prathamataraṃ vṛddhānte bhuktvā paṭamādāya prakrāntaḥ | gṛhapatinā paṭakāśchoritāḥ | yāvadekasya māṇavakasya paṭo nāsti | sa pṛcchati | bhavanto mayā paṭakaśataṃ sugaṇitamānitam | mā kenacinmāṇavakena paṭakadvayaṃ gṛhītaṃ bhavediti | te kathayanti | ka evaṃ kariṣyati | api tu tvayā vṛddho brāhmaṇa upanimantritaḥ | nāhamupanimantrayāmi | sa taṃ paṭakamādāya prathamataraṃ prakrāntaḥ | sa brāhmaṇo'vadhyā (yi) tumārabdhaḥ |



kiṃ manyadhve bhikṣavaḥ | yo'sau brāhmaṇo vṛddhaḥ eṣa evāsāvupanandastena kālena tena samayena | tadāpyeṣo'nimantritaḥ parakīye lābhe saṃnipatita etarhyapīti |



śrāvastyāṃ nidānam | anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatraiko bhikṣurvarṣāḥ upagataḥ | sa utthāna saṃpannaḥ | tenāsau vihāraḥ pratidinamupaliptasaṃmṛṣṭaḥ kriyate | pratipattyevāsau vihāraḥ śobhane viviktāvakāśe ca bhūbhāge pratiṣṭhāpitaḥ nānāvṛkṣopaśobhite haṃsakrauñcamayūrakasārikākokilābhinikūjite vividhapuṣpaphalopaśobhite | yāvadvistīrṇavibhavaḥ sārthavāhastasminvihāre rātrivāsamupagataḥ | tena tāṃ vihāraśobhāmupavanaśobhāṃ ca dṛṣṭvābhiprasannenādṛṣṭvaiva bhikṣusaṃghamuddiśya prabhūto lābhaḥ preṣitaḥ | sa rātramevotthāya prakrāntaḥ | sa bhikṣuḥ kaukṛtikaḥ saṃghasyāyaṃ lābha iti kaukṛtyā na gṛhṇāti | bhikṣuneva samanvepate bhājayitum | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | gomayagṛhamapi cedbhikṣurniśṛtya varṣā upagato bhavati tatra cedbrāhmaṇagṛhapatayaḥ | saṃghamuddiśaya lābhamanuprayacchantyalpaṃ vā prabhūtaṃ vā yastatra vasati eko vā dvau vā saṃbahulā vā teṣāmeva saḥ | nātra kaukṛtyaṃ karaṇīyam |



uddānam |



bhinnānāṃ deyapratyaṃśaṃ ṛṣilasya ca cārikām |

saṃghasya cīvaraṃ caiva aṣṭau lābhena kārayet ||25||



śrāvastyāṃ nidānam āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | antarvarṣe bhadanta saṃgho bhidyeta | deyo lābho na deyaḥ | bhagavānāha | kasya cidudālin deyaḥ kasyacinna deyaḥ | (kasya deyaḥ) | dharmapākṣikasya ||1|| antarvarṣe bhadanta bhikṣuḥ śikṣāṃ pratyākhyāya hānāyāvartate | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||2|| antarvarṣe bhadanta bhikṣuḥ kālaḥ kālaḥ kuryāt | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||3||



anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ sarvopakaraṇasaṃpannaḥ | āyuṣmāṃśca śāriputro janapadacārikāṃ caran taṃ vihāramanuprāptaḥ | tena gṛhapatinā bhojayitvā pañcabhiḥ paṭakaśatairācchāditaḥ | sa tāni paṃcapaṭakaśatāni tasminneva vihāre dattvā prakrāntaḥ | yāvattasya dvau sārdhaṃ vihāriṇau ṛṣila ṛṣidattaśca janapadacārikāṃ carantau tameva karvaṭakamanuprāptau | tāvapi tena gṛhapatinā bhojayitvā paṃcabhiḥ paṭaśatairācchāditau | tau bhikṣubhirucyete | āyuṣmantau yuvayorupādhyāyena tasya gṛhapateḥ sakāśātpañcapaṭaśatāni labdhāni | tānyasmābhireva bhājitāni | adhunāpyeṣalābho'smākameva prāpadyate | tau kathayataḥ | upādhyāyo jñāto mahāpuṇyaḥ | tena kadācidyuṣmākamevānumoditaḥ syāt | te pratiboḍhumārabdhāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | aṣṭāvime bhikṣavo lābhāḥ | katame'ṣṭau | sīmāhṛto lābhaḥ | kriyāhṛtaḥ | niśrayāhṛtaḥ | saṃghaprajñaptaḥ | bhikṣuprajñaptaḥ | vārṣikaḥ | saṃmukhaḥ | pratyādeśaśca |



sīmāhṛto lābhaḥ katamaḥ | yathāpi tadevāvasatha ekaḥ poṣadhaḥ | tayorvihārayoryo lābhaḥ sa ubhayavihāraprativāsināṃ bhikṣuṇām | tannivāsino bhikṣavaḥ kadāciddhi ekapoṣadhena varṣā upagacchanti | tatra yo lābhaḥ saṃpadyate yamasminneva vihāre dattastasminnivāsibhireva bhikṣubhiḥ paribhoktavyaṃ hi | ekapoṣadhatvādayamucyate sīmāhṛto lābhaḥ |



kriyāhṛto lābhaḥ katamaḥ | yathāpi tadbhikṣava idamevaṃ rūpaṃ kriyākāraṃ kṛtvā varṣā upagacchanti | amukaṃ kulaṃ yuṣmākam | amukaṃ kulamasmākam | rathyāvīthīcatvaraśṛṅgaṭakā madhyamiti | te cedbrāhmaṇagṛhapatayaḥ upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||1|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | uapagatakānāmeva ||2|| upagatakānāmābāsī upagatakānupagatakānbhikṣūnmojayitvā upagatakānāṃ pānīyamanuprayacchati | anupagatakānāṃ lābham | (lābhaḥ) kasya prāpadyate | upagatakānāmeva ||3|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvānupagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||4|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||5|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||6|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||7|| upagatakānāmāvāsī upagatakānupagatakāntikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||8|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānupagatakānāṃ lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||9||



yathā upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitve (ti) nava paryāyāḥ | evamanupagatakānāmāvāsī upagatakānbhikṣūnbhojayitveti nava paryāyāḥ |



sacette brāhmaṇa gṛhapatayaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||1||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||2||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||3||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | anupagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||4||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||5||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate ubhayorapi ||6||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||7||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||8||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte (upagatakānupagatakānāṃ) lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||9|| ayamucyate kriyāhṛte lābhaḥ |



niśrayāhṛto lābhaḥ katamaḥ | bhikṣuryaṃ strīpuruṣapaṃḍakamupaniśritya varṣā upagacchati sa yaṃ lābhaṃ dadāti tasyaiva saḥ | ayamucyate niśrayāhṛto lābhaḥ |



saṃghaprajñapto lābhaḥ katamaḥ | yo lābhoḥ niyato'vipaṃcitaḥ | ayamucyate saṃghaprajñapto lābhaḥ |



bhikṣūprajñapto lābhaḥ katamaḥ | yo lābho niyato vipaṃcitaḥ | layane maṭhe vā kūṭāgāre vā prajñaptaḥ | tatra yo bhikṣu prativasati tasyaiva saḥ | ayamucyate bhikṣuprajñapto lābhaḥ |



vārṣiko lābhaḥ katamaḥ | yo lābho varṣoṣitasya bhikṣusaṃghasya dāyikaiḥ prajñaptaḥ | ayamucyate vārṣiko lābhaḥ |



saṃmukhalābhaḥ katamaḥ | yo lābho'niyato'vipaṃcitaḥ | ayamucyate saṃmukhalābhaḥ |



pratyādeśalābhaḥ katamaḥ | yo lābho jāto bodhau dharmacakre parinirvāṇe niryātitaḥ | sa cenna śakyate caturmahācaityeṣu ekasminneva mahācaitye deyo nānyatra | ayamucyate pratyādeśalābhaḥ |



uddānam |



kālaṃkurvantyutkṣiptakā miśrakāṇāṃ ca bhājanam |

utkṣiptaśramaṇoddeśā utsārayanti mriyante ca ||26||



śrāvastyāṃ nidānam | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | yathāpi tadbhadanta ekasminnāvāse saṃbahulā utkṣiptakāḥ saṃbahulāśca prakṛtisthakāḥ prativasanti | teṣāmutkṣiptakaḥ kālaṃ karoti | tatsantako bhṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmudālin ||1|| dvau bhadanta utkṣiptakau saṃbahulāḥ prakṛtisthakāḥ | utkṣiptakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||2|| utkṣiptakāḥ saṃbahulāḥ prakṛtisthakā alpāḥ | utkṣiptakaḥ kālaṃ karoti | (tatsantakomṛtapariṣkāro) lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||3||



yathāpi tadbhadanta ekasminnāvāse saṃbahulā utkṣiptakāḥ saṃbahulāśca prakṛsthakāḥ prativasanti | teṣāṃ prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām ||1|| saṃbahulā utkṣiptakā dvau prakṛtisthakau | prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | tasyaikasya prakṛtisthakasya ||2|| saṃbahulā utkṣiptakā ekaḥ prakṛtisthakaḥ | (prakṛtisthakaḥ) kālaṃ karoti | lābhaḥ kasya prāpadyate | utkṣiptakānāṃ yaḥ prathamaṃ pāpakaṃ dṛṣṭigataṃ pratinisṛjati ||3||



upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya kālaṃ karoti | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | harata tasya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||1|| upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya evaṃ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kāgalataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhajayanti | abhājitaṃ (durbhājitam) | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||2|| upagatakānāmāvāse anupagatako bhikṣurāgatya kālaṃ kuryāt | upagatakairanugatakānāṃ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3|| upagatakānāmāvāse anupagatako bhikṣurāgatyaivaṃ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānposārita eva kālaṃ kuryāt | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | sabrahamcārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||4||



anupagatakānāmāvāse upagatakaḥ śrāmaṇeta āgatya kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||1|| anupagatakānāmāvāse upagatakaḥ śrāmaṇera āgatyaivaṃ vadedosārayantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||2|| anupagatakānāmāvāse upagatako bhikṣurāgatya kālaṃ kurvīta | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | abrahmacārī va kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitaṃ | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3|| anupagatakānāmāvāse upagatako bhikṣurāgatyaivaṃ vadedosāyarantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||4||



uddanam |



upanandasyādhiṣṭhānaṃ dhātavyaṃ madhyavikṣepaḥ |

nāsti mamātyayāddānaṃ visṛjyo manuṣyāstrayaḥ ||27||



śrāvastyāṃ nidānam | upanandasya mūrdhni piṭako jātaḥ | sa vaidyasakāśaṃ gataḥ | bhadramukha bhaiṣajyaṃ me vyapadiśeti sa kathayati ārya ghṛtasya pānaṃ piba | svāsthyaṃ te bhaviṣyatīti | upanandaḥ saṃlakṣayati | sa cedadyaiva pāsyāmi adyaiva svastho bhaviṣyami | śvaḥ katareṇa kalpena ghṛtaṃ samādhāpayiṣyāmi vastrāṇi vā | yāvadiṣṭaṃ kalpaṃ samādhāpayiṣyāmi tāvatpaścātpāsyāmīti | jñātamahāpuṇyo'sau | tena sārdhaṃ vihāryantevāsikāḥ sāmantātpreṣitāḥ | taiḥ prabhūtā ghṛtaghaṭakā vastrāṇi ca vraṇabandhanāya samādhāpitāni | dvitīye divase vaidya āgatya pṛcchati | ārya svasthaḥ | pītaṃ te ghṛtam | bhadramukha na pītam | ārya na śobhanaṃ kṛtam | adya dviguṇaṃ pibeti sārdhaṃ vihāryantevāsina uktā | śrutaṃ vo yadvaidyenābhihitam | upādhyāya śrutam | mamāyaṃ rogo'bhivṛddhaḥ | prabhūtaṃ ghṛtaṃ vastrāni ca varṇabandhanāni samādhāpayateti | tai prabhūtataraṃ ghṛtaṃ vastrāṇi ca samādhāpitāni | tenātilobhāt śvaḥ kalpo bhaviṣyatīti tadapi divase na pītam | rogo'sya pravalo jātaḥ | yāvatpunarapi vaidya āgatya pṛcchati | ārya pītaṃ ghṛtam | bhadramukha na pītam | ārya na śobhanaṃ kṛtam | sa kathayati | bhadramukha adya triguṇaṃ pibāmi | vaidyaḥ kathayati | ārya yadi ghṛtamañjūṣāyāmapi nimagnastiṣṭhasi tathāpi te nāsti jāivitamiti | (sa kathayati |) yamadaṇḍika yādṛśastvam | gale te pādaṃ dattvā ghṛtaṃ ca pibāmi | jīvāmi ceti | sa vaidyo humiti kṛtvā sāmarṣaḥ prakrāntaḥ | tata upanandena ghṛtasya pātraṃ pūrayitvā pītam | viṣūcitaḥ kālagataḥ | tasya prabhūtaṃ suvarṇaṃ tisraḥ suvarṇalakṣāḥ | ekā pātracīvarāt | dvitīyā glānabhaiṣajyāt | tṛtīyā kṛtākṛtāt | amātyaiḥ śrutam | rājñe niveditam | deva āryopanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇamasti | tisraḥ suvarṇalakṣāḥ | tadarhasyājñāṃ dātumiti rājā kathayati | yadyevaṃ gacchata | asya layanaṃ mudrayateti | bhikṣavastamādāya dahanaṃ gatāḥ | tairāgatya layanaṃ mudritam | bhikṣavastamādahane saṃskārya vihāramāgatāḥ | paśyanti layanaṃ rājamdurāmudritam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavānāyuṣmantamānandamāmantrayate | gacchānanda madvacanādrājānaṃ prasenajitamārogyaṃ (pṛccha) | evaṃ ca vada | yasmin mahārāja samaye tava rājakaraṇīyaṃ bhavati | avalokayasi tvaṃ tasmin samaye upanandaṃ bhikṣum | yasmin vā te samaye āvāho vā vivāho vā avalokayasi tasmin samaye upanandam | kadācid vā te upanando yāvajjīvaṃ pravāritaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | glānasya vā upasthānaṃ kṛtamiti | yadi vrūyānneti | sa vaktavyaḥ | pṛthaṅ mahārājagṛhiṇāṃ gṛhakāryāṇi | pṛthak pravrajitānām | alpotsukastvaṃ tiṣṭha | sabrahmacāriṇāmeṣa lābhaḥ prāpadyate | nirastavyāpāro bhaveti | evaṃ bhadanta ityāyuṣmānānando bhagavato pratiśrutya yena rājā prasenajit kośalastenopasaṃkrāntaḥ | upasaṃkramya yathāsandiṣṭaṃ niveditavān | rājā kathayati | bhadantānanda yathā bhagavānājñāpayati tathā bhavatu | nirastavyāpāro'hamiti | tat āyuṣmatānandena rājñaḥ pratisandeśo bhagavate niveditaḥ | tatra bhagavān bhikṣunāmantrayatesma | bhājayata yūyaṃ bhikṣava upanandasya bhikṣurmṛtapariṣkāramiti | bhikṣubhiḥ saṃghamadhye avatārya vikrīya bhājitam | sāketakairbhikṣubhiḥ śrutam | upanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇa tisraḥ suvarṇalakṣā bhikṣubhirbhājitā iti | te tvaramāṇāḥ śrāvastīmāgatāḥ kathayanti | asmākamapi bhadanto'panandaḥ sabrahmacārī | asmākamapi tatsantako lābhaḥ prāpadyata iti | bhikṣubhiḥ pātayitvā taiḥ sārdhaṃ punarapi bhājitaḥ | evaṃ ṣaṇ mahānagaranivāsino bhikṣavaḥ sannipatitāḥ | vaiśālakāḥ vārāṇasīyāḥ rājagṛheyakāḥ cāmpeyikāśca | bhikṣubhiḥ punaḥ punaḥ pātayitvā bhājitaḥ | pātayanto bhājayantaśca riñcantyuddeśaṃ ṣāṭhaṃ svādhyāyaṃ yogaṃ manasikāram | etatprakaraṇam bhagavata ārocayanti | bhagavānāha | pañcakaraṇāni lābhavibhāge | katame pañca | gaṇḍī tridaṇḍakaṃ caityaṃ śīlākā jñaptiḥ pañcakam | yo mṛtagagaṇḍyāmākoṭyamānāyāmāgacchati tasya lābho deyaḥ | evaṃ tridaṇḍake bhāṣyamāṇe caityavandanāyāṃ kriyamāṇāyām śīlākā(yāmā) caryamāṇāyām | tasmāttarhi bhikṣavaḥ sarvaṃ mṛtapariṣkāraṃ jñaptiṃ kṛtvā bhājayitavyam | akopyaṃ bhaviṣyati | evaṃ ca punaḥ kartavyam | śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvatsarvasaṃghe sanniṣaṇṇe sannipatite mṛtapariṣkāraṃ vṛddhānte sthāpayitvā ekena bhikṣuṇā vṛddhānte niṣaṇṇena jñaptiḥ kartavyā | śṛṇvantu bhadantāḥ saṃghāḥ | asminnāvāse upanando bhikṣuḥ kālagataḥ tasyedaṃ mṛtapariṣkāraṃ dṛśyamadṛśyaṃ cāvatiṣṭhate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yatsaṃgha upanandasya bhikṣormṛtadravyaṃ dṛśyamadṛśyaṃ ca mṛtapariṣkārikamadhitiṣṭhedityeṣātra jñaptiḥ | eṣā bhikṣavo mṛtapariṣkāra vibhāganiṣṭhā yaduta jñaptiḥ | jñaptau kṛtāyāṃ yo bhikṣurāgacchati lābho na deya iti | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | yatra yatra bhadanta saṃghavṛttaḥ jñaptikārako nāsti tatra mṛtapariṣkārikaṃ bhājayitavyam | na bhājayitavyam | udālin pūrvācaramaṃ kṛtvā (bhājayitavyam ) | pūrvācaramamapi bhikṣavo na jānanti | bhagavānāha | ekaṃ pariṣkāraṃ vikrīya tataḥ stokaṃ saṃghavṛddhāya saṃghanavakāya ca dattvā yatheṣṭaṃ bhājayitavyam | nātra kaukṛtyaṃ karaṇīyam | jñaptau ca kṛtāyām pūrvācarame vā mṛtapariṣkāriko lābhaḥ sarvabuddhaśiṣyebhyaḥ prāpadyata iti |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantāyuṣmānupanandaḥ atilobhena vipannaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani atilobhena vipannaḥ | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamena lubdhena hastī saviśeṇa śareṇa marmaṇi tāḍitaḥ | tatastena marmavedanābhyāhatena śarānusāreṇa gatvā sa lubdho jīvitādvyaparopitaḥ | yāvaddaivayogā (t) pañcamātrāṇi cauraśatānyanyatamaṃ karvaṭakaṃ muṣitvā taṃ pradeśamanuprāptāni | tairasau hastī dṛṣṭaḥ | sa kṛcchrakālo vartate | te kathayanti | bhavantaḥ sampannamidaṃ māṃsam | ardhatṛtīyāni śatāni hastinaṃ viśasya māṃsaṃ pacantu | ardhatṛtīyāni śatāni pānīyamānayantviti | tatra ye viśasanti pacanti ca teṣāmetadabhavat | bhavanto'smābhirīdṛśaṃ karma kṛtam | idaṃ ca loptraṃ prabhūtaṃ saṃpannakam | yāvadāptaṃ māṃsaṃ bhakṣayitvā avaśiṣṭaṃ viṣeṇa dūṣayiṣyāmaḥ | kimarthaṃ teṣāmanuprayacchāmaḥ | loptramasmākaṃ bhaviṣyati | te viṣadūṣitaṃ māṃsaṃ bhakṣayitvā prānairvikṣyantīti | tairyāvadāptaṃ māṃsaṃ bhakṣayitvāvaśiṣṭaṃ viṣeṇa dūṣitam | ye'pi pānīyasya gatāstairapyevameva vicārya yāvadāpyaṃ pānīyaṃ pītvāvaśiṣṭaṃ viṣeṇa dūṣitamādāyāgatāḥ | yairmāṃsaṃ bhakṣitaṃ taiḥ pānīyaṃ pītam yairapi māṃsaṃ bhakṣitam | sarve te kālagatāḥ | yāvadanyatamaḥ śṛgālaḥ kālapāśapāśitastaṃ pradeśamanuprāptaḥ | tena te sarve mṛtā dṛṣṭāḥ | tato lobhasaumanasyaḥ saṃlakṣayati | saṃpanno me prabhūto lābhaḥ | ānupūrvī kartavyā iti | sadhanuṣo'ṭaniṃ mukhe prakṣipya snāyuṃ bhakṣayitumārabdhaḥ | tataḥ snāyuśchinnā aṭanyā tālucchidritam | kālagataḥ |



devatā gāthāṃ bhāṣante |

saṃcayaḥ khalu kartavyo na kāryastvatisaṃcayaḥ |

paśya saṃcayalobhāndho hataśca yena jambukaḥ ||28||



kiṃ manyadhve bhikṣavaḥ yo'sau jambuka eṣa evāsāvupanaṇḍastena kālena tena samayena | tadāṣyeṣo'tilomena vipannaḥ | etarhyapi eṣo'tilobhena vipanna iti |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | tasya bhikṣuṇā upasthānaṃ kṛtam | tathāpi kālagataḥ | tasya pātracīvaraṃ vṛddhānte nītam | tatraikaṃ cīvaraṃ kenāpi nāśitam | makṣikābhirākīrṇam | tataścīvarabhājakenāsāvupasthāyiko'bhihitaḥ | āyuṣmannalasastvam | na tvayaitaccīvaraṃ śocitam | śocaya | sa kathayati | tvaṃ pariṣkāraṃ bhājayiṣyasi | ahaṃ śocayiṣyāmi | tvameva śocaya | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | glānopasthāyikasya ṣaṭ pariṣkārā dātavyāḥ | avaśiṣṭaṃ bhikṣubhirbhājayitavyam | upasthāyikāścedbahavo bhavanti sarvaiḥ ṣaṭpariṣkārāḥ sāmānyaṃ bhājayitavyāḥ |



apre bhikṣavo jñātamahāpuṇyā kālaṃ kurvanti | teṣāṃ bahavaḥ pariṣkārāḥ śrāmaṇyapariṣkārā jīvitapariṣkārāśca | vṛddhānte'bhirohitāḥ | uktaṃ bhagavatā | upasthāyakena ṣaṭpariṣkārā grahītavyā iti | sa vicārya vicārya praṇītāni gṛhṇāti | bhagavānāha | na praṇītāni dātavyāni | bhikṣavo lūhāni dadati | bhagavānāha | na lūhāni dātavyāni api tu madhyāni dātavyānīti |



glānaḥ asaṃviditā eva sāṃdhike śayanāsane kālaṃ kurvanti | bhagavānāha | glānopasthāyakena glānasya nimittaṃ kuśalena bhavitavyaṃ muhurmuhuḥ pratyavekṣitavyaṃ kṛtyasya na hāpayitavyam | śarīrāvasthāṃ jñātvā paudgalike śayanāsane vyājenāvatārya śāyitavya iti |



śrāvastyāṃ nidānam | anyatamo bhikṣurglānastena śarīravasthāṃ paricchidya bhikṣurabhihitaḥ | yāvadahaṃ jīvāmi tāvadupasthānaṃ kuru | madīyaṃ pātracīvaraṃ mṛte mayi tava yathāsukhamiti | sa tasyopasthānaṃ kartumārabdhaḥ | yāvadasau bhikṣuḥ kālagataḥ | tataścīvarabhājakenāsau uktaḥ | ānaya tasya bhikṣoḥ pātracīvaram | bhājayāmi | sa kathayati | mamaiva tena yathāsukhaṃ kṛtamiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | jīvannevāsau bhikṣavo na dadāti | kutaḥ punarmṛto dāsyati | nāstīdaṃ dānaṃ mamātyayādasya bhaviṣyati | gṛhītvā bhājayitavyam | tasyātra bhikṣoḥ supratyaṃśo deya iti |



tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | sa cālpajñātaḥ | tasya bhaiṣajyaṃ nāsti | tena śarīrāvasthāṃ paricchidya upasthāyiko'bhihitaḥ| mama nāsti kiñcit | māmuddiśya pūjāṃ kuruṣveti | tena pratijñātam | sa kālagataḥ | apāyeṣūpapannaḥ | atha bhagavān bhikṣūnāmantrayate sma | yo'sau bhikṣavo bhikṣuḥ kālagataḥ kiṃ tenopasthāyiko'bhihitaḥ | tairyathāvṛttamākhyātam | vinipatito'sau bhikṣavo bhikṣuḥ | yadi tasya sabrahmacāribhiḥ ratnatrayapūjākṛtābhaviṣyat cittamasyābhiprasannamabhaviṣyat | tasmānna bhikṣuṇā glānasabrahmacārī adhyupekṣitavyaḥ | glānopasthāyiko dīyate | tad yadyasya bhaiṣajyaṃ nāsti taṃ pṛṣṭvā dānapatayaḥ samādāpayitavyāḥ | sa cetsaṃpadyata ityevaṃ kuśalam | no cetsaṃpadyate sāṃghikaṃ deyam | sa cetsaṃpadyata ityevaṃ kuśalam | nocetsaṃpadyate buddhākṣayanīvisantakaṃ deyam | sacettadapi na saṃpadyate yattathāgatacatye vā gandhakuṭyāṃ vā chatraṃ vā dhvajaṃ vā patākā vā ābharaṇakaṃ vā saṃghena dānīyaṃ dātavyamiti | upasthāyikena vikrīyopasthānaṃ kartavyaṃ śāstuśca pūjā | svasthībhūtasyarocayitavyaṃ yad buddhasantakaṃ tavopayuktamiti | yadyasya bibhavo'sti| tena yatnamāsthāya dātavyam | sacennāsti yadasyopayuktam | arhati putraḥ paitṛkasya | nātra kaukṛtaṃ karaṇīyamiti |



śrāvastyāṃ nidānam | anyatamo bhikṣarābādhiko duḥkhito bāḍhaglāno vedanābhibhūtaḥ | tasya pātraṃ śobhanam | sa tasmin atībādhyavasitaḥ | upasthāyakamāha | ānaya me pātramiti | tena na dattam | sa tasyāntike cittaṃ pradūṣya pātre'dhyavasitaḥ kālagataḥ | sa tasminneva pātre aśīviṣo (bhutvā) utpannaḥ | bhikṣavastamādahanaṃ nītvā saṃskārya vihāramāgatāḥ | bhikṣuḥ saṃnipatitaḥ | cīvarabhājakena mṛtapariṣkārikaṃ vṛddhānte'bhirohitam | tatra bhagavānāyuṣmantamānandamāmantrayatesma | gacchānanda | bhikṣuṇāmārocaya | na kenacit tasya bhikṣoḥ pātrasthavikā mocayitavyā | tathāgata eva mocayiṣyati | āyuṣmatānandena bhikṣuṇāmārocitam | tato bhagavatā svayameva mocitaḥ | āśīviṣo mahāntaṃ phaṇaṃ kṛtvāvasthitaḥ | tato bhagavatā ṛvraṭāśabdena prabodhyābhihitaḥ | gaccha mohapuruṣa tyajainaṃ pātram | bhikṣavo bhājayantu iti | sa kupito yatheṣṭagatipracāratayā vanagahanaṃ praviṣṭaḥ | sa tasmin krodhāgninā prajvalitaḥ | tadvanagahanaṃ pradīptam | tatraiva dagdho bhikṣuṇāmantike cittamabhipradūṣya narakeṣūpapannaḥ | tatra bhagavān bhikṣūnāmantrayatesma | nirvidyatāṃ bhikṣavaḥ sarvabhavebhyo nirvidyatāṃ sarvabhavopapattikaraṇebhyaḥ | yatra nāmaikasya sattvasya triṣu sthāneṣu kāyo dahyate | vanagahane krodhāgninā | narake nārakeṇa | śmaśāne prākṛtena | tasmānna bhikṣuṇā pariṣkāre'tyarthamadhyavasānamutpādayitavyam | yasminnutpadyate tat parityaktavyam | na parityajati | sātisārobhavati | api tu yadi glānaḥ svaṃ pariṣkāraṃ yācate | upasthāpakena laghuladhveva dātavyam | na dadāti | sātisāro bhavati |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | amanuṣyakeṣūpapannaḥ | cīvarabhājako bhikṣustaṃ layanaṃ praveṣṭumārabdhaḥ | pātracīvaraṃ bhājayāmīti | sa tīvreṇa paryavasthānena laguḍamādāyotthitaḥ kathayati | yāvanmāmabhinirharatha tāvatpātracīvaraṃ bhājayatheti | sa saṃtrastoniṣpalāyitaḥ | etatprakaraṇaṃ bhikṣavo bhagavataṃ ārocayanti | bhagavānāha | pūrvaṃ tāvanmṛto bhikṣurabhinirhartavyaḥ paścāttasya pātracīvaraṃ bhājayitavyamiti |



śrāvastyāṃ nidānaṃ | tena khalu samayenānyatamo bhikṣuḥ kālagataḥ | bhikṣavastamabhinirhṛtya eva meva śmaśāne chorayitvā vihāramāgataḥ | cīvarabhājakastasya layanaṃ praviṣṭaḥ | pātracīvaraṃ bhājayāmīti | so'manuṣyakeṣūpapannaḥ laguḍamādāyotthitaḥ | sa kathayati | yāvanmamaśarīrapūjāṃ kurutha tāvatpātracīvaraṃ bhājayatheti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | bhikṣubhistasya pūrvaṃ śarīrapūjā kartavyeti| tataḥ paścātpātracīvaraṃ bhājayitavyam | eṣa ādīnavo (na)bhaviṣyatīti |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | sa bhikṣurādahanaṃ nītvā śarīrapūjāṃ kṛtvā dagdhaḥ | tato vihāramāgataḥ | cīvarabhājakastasya layanaṃ praviṣṭaḥ | sa laguḍamādāyotthitaḥ tattāvanmāmuddiśya dharmaśravaṇamanuprayacchatha tāvaccīvarakāṇi bhājayatheti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tamuddiśya dharmaśravaṇaṃ dattvā dakṣiṇāmuddiśya paścāccīvarakāṇi bhājayitavyānīti |



uddānam



glānakaścātha śreṣṭhī ca prativastu navakarmikaḥ |

sīmā catuṣkikāṃ kṛtvā aṣṭau dūtena karayet ||29||



śrāvastyāṃ nidānam | tena khalu samayenānyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavānaupadhike'sthāt abhihirhṛtapiṇḍapātaḥ | paṃcabhiḥ kāraṇairbuddhā bhagavantaḥ aupadhike tiṣṭhantyabhinirhṛtapiṇḍapātāḥ | katamaiḥ paṃcabhiḥ | pratisaṃlātukāmā bhavanti | devatānāṃ dharmaṃ deśayitukāmā bhavanti | śayanāsanaṃ pratyavekṣitukāmā bhavanti | glānamavalokayitukāmā bhavanti | śrāvakāṇāṃ vinayaśikṣāpadaṃ prajñapayitukāmā bhavanti | asmiṃstvarthe dvābhyāṃ kāraṇābhyāṃ buddho bhagavānaupadhike'sthādabhinirhṛtapiṇḍapātaḥ |



atha bhagavān ciraprakrāntaṃ bhikṣusaṃghaṃ viditvā apāvaraṇīṃ gṛhītvā ārāmeṇārāmaṃ vihāreṇa vihāraṃ parigaṇena parigaṇaṃ caṃkrameṇa caṃkramamanucaṃkramyamāṇo'nuvicarati | anenānyatamo mahallako vihārastenopasaṃkrāntaḥ | tatra bhikṣurbāḍhaglānaḥ alpajñātaḥ sve mūtra purīṣe nimagno bhagavantaṃ dṛṣṭvā'parasvaramakārṣīt | anātho'smi bhagavan | anātho'smi sugata iti | bhagavānāha | kasmāttvaṃ bhikṣo mā trailokyanāthamuddiśya pravrajita evaṃ virauṣi | anātho'smi bhagavan | anātho'smi sugata iti | na me bhadanta kaścitsabrahmacārī upasthānaṃ karotyavalokayati vā | asti tvayā bhikṣavo kasyacit sabrahmacāriṇa upasthānaṃ kṛtamavalokitaṃ vā | no bhadanta | ata eva te iyaṃ samavasthā | bhagavān laukikacittamutpādayati | aho bata śakro devendro'navataptānmahāsarasaḥ pānīyamādāya gandhamādanācca parvatānmṛttikāmānayediti | dharmatā khalu yasmin samaye bhagavāna laukikaṃ cittamutpādayati tasmin samaye śakrabrahmādayo'pi devā bhagavataścittamājānanti | tataḥ śakro devendraḥ anavataptānmahāsarasaḥ aṣṭāṅgopetasya pānīyasya sauvarṇaṃ bhṛṅgāramādāya gandhamādanācca parvatānmṛttikāṃ laghuladhveva bhagavataḥ purastādasthāt | evaṃ cāha | tiṣṭhatu bhagavānahamasyopasthānaṃ karomi | bhagavānāha | naiṣa kauśikamuddiśya pravrajitaḥ kiṃ tu mām | api tu kiṃ tvayaiṣa pūrvaṃ na dṛṣṭaḥ | tiṣṭha tvam | śucikāmā devāḥ | ahamevāsyopasthānaṃ karomi | tato bhagavatā cīvaraṃ baddhvā cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhītānāmāśvāsana karaṇakareṇāsau bhikṣurgṛhītvā mūtrapurīṣāt uddhṛtya ekānte sthāpitaḥ | vaṃśavidalikayā nirlikhitaḥ | pāṇḍumṛttikayā udvartitaḥ snāpitaḥ | tataḥ (sthāpitaḥ | cīva) rakāṇyasya prakṣālitāni | tasmin pradeśe sukumārī gomayakārṣī dattā | tato hastapādau saṃpraśodhya śakraṃ devendraṃ glānopasthānapūrvikayā dharmadeśanayā sandeśya samādāpya vihāraṃ praviṣṭaḥ | (āyuṣmānā-) nandaḥ piṇḍapāta nirhārakaḥ piṇḍapātamādāya bhagavatsakāśamupasaṃkrāntaḥ | dharmatā khalu buddhā bhagavantaḥ piṇḍatātanirhārakaṃ bhikṣumanayā pratisaṃmodanayā pratisaṃmodante | kaccidbhikṣo praṇītaṃ bhaktaṃ saṃtapato bhirbhikṣusaṃgha iti | pratisaṃmodate | bhagavānāyuṣmantamānandam | kaccidānanda praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ | tato bhagavān upārdhapiṇḍapātamādāyāyuṣmantamānandamāmantrayate | gaccha ānanda amuṣmin vihāre vāḍhaglāno bhikṣuḥ | tasme (de) yamupārdhapiṇḍapātam | yadbhuṃkte cainaṃ vaktavyaḥ | śāstrā te āyuṣman svayamevopasthānaṃ kṛtam | upārdhapiṇḍapātena ca saṃvibhāgaḥ kṛta iti | evaṃ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutyopārdhapiṇḍa (pāta) mādāya tasmai dattvā yathāsandiṣṭamārocitavān |



atha tasya bhikṣoretadabhavat | mama trailokyaguruṇā svayamupasthānaṃ kṛtamupārdhapiṇḍapātaśca dattaḥ | na mama pratirūpaṃ syād yadahaṃ śraddhādeyaṃ paribhujya kausīdyenātināmayeyam | yattvahaṃ pūrvarātrāpararātraṃ jāgarikāyogamanuyukto vihareyamiti | tena pūrvarātrāpararātraṃ jāgarikāyogamanuyuktena viharatā idameva ca pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatiṃ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatyasarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti | arhan saṃvṛttaḥ | traidhātuke vītarāgaḥ samaloṣṭrakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo (') vidyāvidāritāṇḍakośo vidyābhi (jñaḥ) pratisaṃvitprāpto bhavalābhalobhasatkāraparāṃmukhaṃ sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ |



tatra bhagavān bhikṣūnāmantrayate | eṣāṃ bhikṣavo glānānāṃ na mātā na pitā na cānyo bandhuḥ nānyatra yūyameva sabrahmacāriṇaḥ | tasmāt sabrahmacāribhiḥ parasparamupasthānaṃ karaṇīyam | upādhyāyena sārdhaṃ vihāriṇaḥ | sārdhaṃ vihāriṇā upādhyāyasya | ācāryeṇāntevāsinaḥ | antevāsinā ācāryasya | samānopādhyāyena samānopādhyāyasya | samānācāryeṇa samānācāryasya | ālaptakenālaptakasya | saṃlaptakena saṃlaptakasya | saṃtutakena saṃstutakasya | sapremakena sapremakasya | yaḥ parṣadvinirmukto'lpajñātaśca tasya saṃghenopasthāyiko deyaḥ | glānāvasthāṃ paricchidya eko vā dvau vā saṃbahulā vā | antataḥ sarvasaṃghenopasthānaṃ karaṇīyam |



bhikṣavaḥ saṃśayajātāḥ | sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta bhagavatā tasya bhikṣoḥ svayamevamupasthānaṃ kṛtam | tena cārhattvaṃ sākṣātkṛtamiti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani tasya mayā upasthānaṃ kṛtam | tena ca pañcābhijñāḥ sākṣātkṛtāḥ |



bhūtapūrvaṃ bhikṣavo'nyatamasminnāśramapade puṣpaphalasalilasampanne nānāvṛkṣopaśobhite ṛṣiḥ prativasati pañcābhijñaḥ | tena śiṣyasyopasthānaṃ kṛtam | svasthībhūtaḥ | tatastena pañcābhijñāḥ sākṣātkṛtāḥ | kiṃ manyadhve bhikṣavaḥ | yo'sau tena kālena tena samayena ṛṣirāsīdahaṃ saḥ | yo'sau tasya ṛṣeḥ śiṣya eṣa evāsau bhikṣuḥ | tadāpyasya mayā upasthānaṃ kṛtametarhyapyasya mayā upasthānaṃ kṛtam |



punarapi bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantātīva bhagavato glānakaḥ priya iti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani mamātīva glānakāḥ priyāḥ | tachrūyatām |



bhūtapūrvaṃ bhikṣavaḥ śivaghoṣāyāṃ rājadhānyāṃ śivirnāma rājā rājyaṃ kārayati | ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasya nāsti kiścidaparityājyaṃ yācanakebhyo viśeṣatastu glānebhyaḥ | yāvadanyatamo gṛhapatirglānaḥ sarvavaidyapratyākhyāto rājñaḥ sakāśaṃ gataḥ | deva cikitsāṃ me kāraya iti | tato rājñā vaidyānāmājñā dattā | bhavanto'sya cikitsāṃ kuruteti | te kathayanti | deva durlabhānyasya bhaiṣajyānīti | rājā kathayati | kīdṛśāni punastāni bhaiṣajyāni | deva yaḥ kadācijjanmanaḥ prabhṛti(na) kasyacidruṣitapūrvastasya rudhireṇa yavāgūḥ ṣaṇmāsān dātavyā | evamasya svāsthyaṃ bhavati | nānyatheti | rājā kathayati | satyaṃ durlabhamasya (bhaiṣajyam | sa ā) tmanaḥ pracāraṃ paricchettumārabdhaḥ | duḥkhamātmanaḥ pracāraḥ paricchidyate | sa dhatrīṃ praṣṭumārabdhaḥ | amba astyahamiyatā kālena kasyacidruṣitapūrvaḥ | kumāra yadā tvaṃ māsāṃsagatastadāhamapi na kasya (prāgeva tva) miti | tato jananyāḥ sakāśamupasaṃkrāntaḥ | kathayati | amba astyahaṃ kasyacidruṣitapūrvaḥ | kumāra yadā tvaṃ mama kukṣigatastadāhamapi na kasyacidruṣitapūrvā prāgeva tvamiti | sa salakṣayati | labdhaṃ bhaiṣajyamiti viditvā tena vaidyānāṃ (mā) jñā dattā | bhavanto mayātmā parīkṣitaḥ | ahaṃ na kadācit kasyacidruṣitapūrvaḥ | mama paṃceṅkhikaśirāvedhaṃ kuruta | deva vayaṃ prākṛtapuruṣasyārthāya devasya kāye śastraṃ (na) nipātayāmaḥ | kuśalā bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | rājā svayavameva śirāvedhaḥ kṛtaḥ | tena ca rudhireṇa ṣaṇmāsān pratidinaṃ tasmai yavāgūrdattā | svastho jātaḥ | kiṃ manyadhve bhikṣavaḥ | yo'sau rājā ahaṃ sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |



punarapi śive rājñaḥ putrasya pārśvaśoṣo jātaḥ | rājñā vaidyānāmājñā dattā | bhavanto'sya kumārasya cikitsāṃ kuruteti | te kathayanti | deva sarvasāraṃ ghṛtaṃ pacyatām | iti viditvā dvādaśabhirvarṣaiḥ sarvadravyāṇi samupānītāni | adyāpi jīvajīvakamāṃsaṃ na labhyate | vaidyaiḥ śākuntikānāmājñā dattā | āgacchata | ādarśakaṃ kukkuṭakaṃ ca gṛhītvā samudrataṭaṃ gacchata | tatra pāśān pātayitvā kukkuṭakasya purastādādarśaṃ sthāpayata | kukkuṭaḥ svaṃ pratibimbaṃ dṛṣṭvā kukkuṭo'yamiti raviṣyati | kautuhalī jīvajīvakaḥ kukkuṭaśabdaṃ śrutvā kukkuṭasamīpamāgamiṣyati | ayaṃ tasya bandhanopāya iti | taistathā kṛtam | yāvatkarmapāśito jīvajīvakaḥ prāṇī baddhaḥ | te tamādāya saṃprasthitāḥ | dharmatā hyeṣā aciravyativṛtte lokasanniveśe tiryañco'pi vākpravyāharaṇasamarthā bhavanti | jīvajīvakaḥ prāṇī kathayati | bhavantaḥ kutraṃ mā nayatha | tairyathāvṛttam samākhyātam | sa kathayati | muṃcata muṃcata mām | māṃsabalo nāma auṣadhī ratnāni veti | te kathayanti | upadarśaya tāvatpaśyāmaḥ kīdṛśāstā auṣadhaya iti | tena samākhyātam | madīyasnānodakaṃ māṃsabalam tadādāya gaccha | imāni ca ratnānīti | te rājñaḥ śaṃkitāḥ | ratnānyapāsya tameva jīvajīvakamādāya saṃprasthitāḥ | anupūrveṇa śivaghoṣāṃ rājadhānīmanuprāptāḥ | tairjīvajīvakaprāṇī rājña upanāmitaḥ | yacca tenoṣadhamādiṣṭaṃ tacca kathitam | tato rājñā jīvajīvakaḥ pṛṣṭaḥ | kathayati | deva mama snānodakaṃ māṃsabalamiti | rājñā sapta udakamaṇayaḥ śobhanāmbhasaḥ pūrṇāḥ sthāpitāḥ | sa teṣu yāvat snāto yāvatsuviśrānto jātaḥ | tataḥ kāyasya balaṃ jñātvā sahasā utplutya śaraṇapṛṣṭhamabhirūḍho vigatabhayabhairavo gāthāṃ bhāṣate |



pūrvaṃ tāvadahaṃ mūrkhaḥ paścācchākuntikā ime |

tato rājā ca vaidyāśca saṃpūrṇaṃ mūrkhamaṇḍalam ||30||



ityuktvā prakrāntaḥ | tato rājñā (vaidyā) āhūya pṛṣṭāḥ | bhavantaḥ satyam | bhavantaḥ jīva jīvakasya snānodakaṃ tanmāṃsena samabalamiti | te kathayanti | deva satyam | pacata ghṛtam | taiḥ sarvasāraṃ ghṛtaṃ pakkam | rājaputra upayoktuṃ pravṛttaḥ | yāvadanyatamasmin himavatkandare pañca pratyekabuddhaśatāni prativasanti | tatraikasya pārśvaśoṣo jātaḥ | sa taiḥ pratyekabuddhairabhihitaḥ | āyuṣman janapadān gatvā vaidyaṃ pṛṣṭvā bhaiṣajyaṃ seva (sva) | svastho bhaviṣyasīti | kathayati | āyuṣmantaṃ āgamiṣyanti | sa dharmo bahujanāniṣṭo bahujanākrānto bahujanāpriyo bahujanāmanāpaḥ sarvasattvasādhāraṇaḥ yaduta maraṇaṃ nāma yo nāṃsavyādhinā neṣyati | kasyārthāya grāmāntamavasarāmīti | te kathayanti | āyuṣman yadyapyevaṃ yathāpi yāvacchīlavān puruṣapudgalaściraṃ jīvati tāvad bahupuṇyaṃ prasūyate | yāvad bahupuṇyaṃ prasūyate tāvacciraṃ svargeṣu modate | sa tairuparudhyamāno janapadādavatīrṇaḥ | anupūrveṇa viśaghoṣāṃ rājadhānīmanuprāptaḥ | tato mārgaśramaṃ prativinodya (vaidya) sakāśaṃ gataḥ | bhadramukha mamedṛśo rogaḥ | bhaiṣajyaṃ vyapadiśa iti | sa kathayati | ārya yādṛśa evāyaṃ tava rogastādṛśa eva rājñaḥ putrasya | dvādaśabhirvarṣaiḥ sarvasāraṃ ghṛtaṃ pakkam | gatvā prārthaya | yadyapyetatte maṇḍamapi bhāgya viśeṣātpratilabhase tena te yāpyaṃ bhaviṣyatīti | sa rājakuladvāraṃ gatvāvasthitaḥ | ācaritaṃ tasya rājñaḥ | ghaṇṭā dvāre nityaṃ pratilambitā | yācanakajananivedī | yadā yācanako dvāre tiṣṭhati tadāsau rauti | yāvadasau ghaṇṭā pratyekabuddhamāgataṃ nivedayantī raṭitumārabdhā | tato rājaputraḥ kathayati | amba tāta yācanako'bhyāgataḥ | vicāryatāṃ kiṃ prārthayatīti | tau kathayataḥ | putra asmābhirdvādaśabhirvarṣairdravyasaṃhāraṃ kṛtvā idaṃ ghṛtaṃ pakkam | piba tāvatpaścādyācanakaṃ praveśayāmaḥ | vicārayiṣyāmaḥ kiṃ prārthayatīti tasya kṛtakutūhalasvastyayanasya ghṛtaṃ pātukāmasya yācanakabhājanāśāmarmasaṃghaṭṭitaśarīrasya tadvṛttaṃ na rocate | kathayati ca | amba tāta na tāvatparibhokṣye yāvadyācanakaḥ praviśataḥ iti | rājñā dvauvārikasyājñā dattā | yācanakaṃ praveśaya iti | sa praveśitaḥ | rājaputreṇa dṛṣṭaḥ | kāyaprāsādikaścittaprāsādikaśca śānteneryāpathenāvatīrṇaḥ | sa kathayati | āryakeṇa kiṃ prayojanam | tena vistareṇa samākhyātam | sa kathayati | ārya tvameva māṇḍārho nāham | gṛhāṇa | dadāmīti tena pātraṃ prasāritam | rājaputreṇa tībreṇāśayena tasmai tanmaṇḍo dattaḥ | tenāpi mahātmanā sarvasattvahitānugataṃ rājaputreṇa cittamutpāditam | ṛdhyati śīlavataścetaḥ praṇidhānam | tacca viśuddhatvācchīlasyeti | ubhāvapi svasthau saṃvṛtau | kiṃ manyadhve bhikṣavo yo'sau rājakumāraḥ ahameva sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |



kiṃ bhadanta tena rājaputreṇa tena ca pratyeka buddhena karma kṛtam yena tayoryugapada vyādhirutpanno yugapacca vyupaśāntiriti | bhagavānāha | tasyāmeva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitāni avaśyaṃbhāvīni | na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | ya vāyudhātāvapi | bhūdhātuṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca |



na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||30||



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā babhūva | tasya dvau putrau | tayoryaḥ kanīyān sa rājyābhinandī | purohitasyāpi dvau putrau | tayorapi yaḥ kanīyān sa paurohityaṃ prārthayate | yātutaḥ sattvā saṃsyandanta iti tayoḥ parasparaṃ sakhyamutpannam | rājaputraḥ kathayati | kaḥ upāyaḥ syād yenāhaṃ rājā bhaveyam | sa kathayati | astyupāyaḥ | yadi tvaṃ māṃ paurohitye sthāpayasi kathayāmīti | sa kathayati | evaṃ bhavatu | kathaya | sthāpayāmīti | sa kathayati | ahaṃ tava bhrātaraṃ vyaṃgaṃ karomi | tvaṃ rājā bhavasīti | tenānumoditam | tatastena tasya jyeṣṭhasya rājaputrasya bhaiṣajyaṃ dattam | vyaṃgībhūtaḥ | apareṇa samayena rājā kālagataḥ | amātyaiḥ sa vyaṃga iti kṛtvā kanīyān rājye'bhiṣiktaḥ | tenāpyasau kanīyān purohitaputraḥ paurohitye pratiṣṭhāpitaḥ | yāvadapareṇa samayena rājā purohitena sārdhaṃ saṃlāpena tiṣṭhati | rājñāsau bhrātā vyaṃgo dṛṣṭaḥ | tasya taṃ dṛṣṭvā vipratisāra utpannaḥ | na śobhanaṃ mayā kṛtam yadrājyahetorbhrātā vyaṃgīkṛta iti | purohitaḥ kathayati | deva mamāpi vipratisāra utpannaḥ | yadi devasyābhimataṃpunarapyevaṃ yathāpaurāṇaṃ karomīti | sa kathayati | kuṣvānujāne | tena tasya bhaiṣajyaṃ dattam | svasthībhūtaḥ | tatastau pratyekabuddhe karān kṛtvā praṇidhānaṃ kartumārabdhau | yadāvābhyāmevaṃ vidhe sadbhūtadakṣiṇīye kārāḥ kṛtā asya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jāyeyahi | asya ca pāpasya vyaṃgīkaraṇasya karmaṇo vipākamanubhaveyamiti | kiṃ manyadhve bhikṣavaḥ | yo'sau rājaputra ahameva sa tena kālena tena samayena | yo'sau purohitaputraḥ eṣa evāsau pratyekabuddhaḥ | yattābhyāṃ saṃjalpaṃ kṛtvā rājakumārasya bhaiṣajyaṃ dattaṃ tena yugapad vyaṃgau saṃvṛttau | yattu vipratisārābhyāṃ vicārya punarbhaiṣajyaṃ dattaṃ tena yugapat svasthībhūtau | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ | ekāntaśuklānāmekāntaśuklaḥ | vyatimiśrāṇāṃ vyatimiśraḥ | tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśuklepveva karmasvābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam |



śrāvastyāṃ nidānam | tena khalu samayena śrāvastyāṃ śreṣṭhināmā gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudyato vaiśravaṇadhanapratisparśī | tena sadṛśāt kulāt kalatramānītam | so'putraḥ putrābhinandī śivavaruṇakuveraśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate | tad yathā ārāmadevatā vanadevatā catvaradevatā śṛṃgāradevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa lokapravādaḥ | yadāyācanahetoḥ putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ | apitu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | katameṣāṃ trayāṇām | mātāpitarau raktau bhavataḥ | sannipatitau | mātā kalyā bhavati ṛtumatī | gaṃdharvaśca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | yadāsya devatārādhanenāpi na putro na duhitā tadā sarvadevatāḥ pratyākhyāya bhagavatyabhiprasannaḥ | yāvadanyatamasya bhikṣoḥ sakāśamupasaṃkrāntaḥ | ārya icchāmi svākhyāte dharmavinaye pravrajitum | bhadramukha evaṃ kuru | sa tasyānupūrvyā keśāvataraṇaṃ kṛtvā śikṣāpadāni grāhayitumārabdhaḥ | pravrajyāntarāyakeṇa ca mahatā jvareṇābhibhūtaḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | upasthānamasya karaṇīyam | na tāvacchikṣāpadāni deyāni yāvtsvasthaḥ saṃvṛttaḥ | ityuktaṃ bhagavatā | tasyopasthānaṃ kartavyamiti hi bhikṣavo na jānante kena kartavyamiti | bhagavānāha | bhikṣubhiḥ | vaidyastasya divā bhaiṣajyaṃ kurvanti | rātrau glānyaṃ vardhate | te kathayanti | ārya vayamasya divā cikitsikāṃ kurmaḥ rātrau glānyaṃ vardhate | yadyeṣa gṛhaṃ nīyate vayamasya rātrau cikitsāṃ kuryāma iti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | gṛhaṃ nīyatāṃ tatrāpyasyopasthāyikānanuprayacchata | tasya tad glānyaṃ dīrghakālīnaṃ saṃvṛttam | keśāstasya dīrghadīrghā jātāḥ | tasya muṇḍo gṛhapatiriti saṃjñā saṃvṛttā | sa yadā mūlagaṇḍapatrapuṣpaphalabhaiṣajyarupasthīyamāno na svasthībhavati tadā tenātmā paricchinno mṛtoamiti | tatastena maraṇakālasamaye sarvaṃ santa(ka)svāpateyaṃ patrābhilekhyaṃ kṛtvā jetavane preṣitam | sa ca kālagataḥ | amātyai rājñaḥ prasenajitaḥ | kosalasyārocitam | deva muḍṇo gṛhapatiraputraḥ kālagataḥ | prabhūtaṃ cāsya hiraṇyasuvarṇamasti hastino'svā gāvo mahiṣyaḥ sannāhāni ca | etacca sarvaṃ patrābhilikhitaṃ kṛtvā jetavanamāryasaṃghāya preṣitam | rājā kathayati | āryopanandasantakabheva mayā apatrābhilikhitaṃ na pratilabdhaṃ prāgena patrābhilikhitaṃ pratilapsye | api tu yadbhagavānanujñāsyati tad grahīṣye | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | kiṃ tatra bhikṣavaḥ saṃvidyante |



antaroddānam |



vastuśayanāsanaprāvaraṇamayolohaṃ ca candanam |

kumbhāni pītabhakṣādi raṃjanaṃ yaṣṭijambukam ||31||



dvipadā catuṣpadā yāvat annadānaṃ ca bhaiṣajyam |

dāso vā prastaraṃ labhyaṃ yathāyogena bhājayet ||32||



hiraṇyaṃ ca suvarṇaṃ ca yaccāpyanyatkṛtākṛtam |

samagraḥ saṃgho bhājayediti proktaṃ maharṣiṇā ||33||



bhikṣubhiḥ samākhyātam | bhagavānāha | yathāyogena bhājayitavyam | tatra kṣetravastu gṛhavastvāpaṇavastu | śayanāsanamayaskārabhāṇḍaṃ lohakārabhāṇḍaṃ kumbhakārabhāṇḍam | kuṇḍikākaraṇḍakavivarjitaṃ takṣabhāṇḍaṃ varuṭabhāṇḍam | dāsīdāsakarmakārapauruṣeyāṇāmannapānaṃ vrīhayaścāvibhājyāḥ | cāturdiśāya bhikṣusaṃghāya sādhāraṇāḥ sthāpayitavyāḥ | śāṭakāḥ paṭakā carmabhāṇḍamupānahastailakutupāḥ kuṇḍīkākarakāśca samagreṇa saṃghena bhājayitavyāḥ | yaṣṭa (yo yā) āyatāstā jambūcchāyikāḥ pratimāyā dhvajavaṃśāḥ kārayitavyāḥ | yāṃ svalpāstāḥ khaṃkharakāḥ kṛtvā bhikṣuṇāṃ dātavyāḥ | putradāra (kaṃ) saṃghe (na) yathā sukhamavikrīya yathābhiprasādalabdhena bhoktavyāḥ | catuṣpadānāṃ hastino'śvā uṣṭrāḥ kharā vesarāśca rājña upayogāḥ | mahiṣyaḥ ajā eḍakāścaturdiśāya bhikṣusaṃghāya sādhāraṇā avibhājyāḥ | yaśca sannāho yaccānyatra rājopayojyaṃ tatsarvaṃ rājña upanāmayitavyam | sthāpayitvāyudhāni taiḥ śastrakaiḥ sūcyaḥ khaṃkharakāśca kārayitvā saṃghe cārayitavyāḥ | raṃgāṇāṃ mahāraṃgaḥ kaṃkuṣṭahiṃgulukarājapaṭyādayaste gandhakuṭyāṃ prakṣeptavyāḥ pratimopayogikāḥ | khaṃkhaṭikaṃ gaurikaṃ nīliśca saṃghena bhājayitavyā | madyaṃ mṛṣṭayavān prakṣipya bhūmau nikhātavyam | śuktatve pariṇataṃ paribhoktavyam | śuktatvānupayojyaṃ tu chorayitavyam | māṃ bhikṣavaḥ śāstāramuddiśadbhirmadyamadeyamapeyamantataḥ kuśāgreṇāpi | bhaiṣajyāni glānakalpikaśālāyāṃ prakṣeptavyāni | tato glānakaurbhikṣubhiḥ paribhoktavyāni | ratnānāṃ muktā varjayitvā maṇivaiḍūrya dakṣiṇāvartaparyantāni tu dvau bhāgau kartavyānīti | eko dharmasya | dvitīyaḥ saṃghasya | yo dharmasya tena buddhavacanaṃ lekhayitavyam | siṃhāsane copayoktavyam | yaḥ saṃghasya sa bhikṣubhirbhājayitavyaḥ | pustakānāṃ buddhavacanapustakā avibhajya cāturdiśāya bhikṣusaṃghāya dhāraṇakoṣṭhikāyāṃ prakṣeptavyāḥ | bahiḥśāstrapustakā bhikṣubhirvikrīya bhājayitavyāḥ | patralekhyaṃ yacchīghraṃ śakyate sādhayituṃ tasya dravyavibhāge tadbhikṣubhirbhājayitavyam | na śakyate taccāturdiśāya bhiṣusaṃghāya dhāraṇa | koṣṭhikāyāṃ prekṣeptavyam | suvarṇaṃ ca hiraṇyaṃ cānyacca kṛtākṛtaṃ trayo bhāgāḥ kartavyāḥ | eko buddhasya | dvitīyo dharmasya | tṛtīyaḥ saṃghasya | yo buddhasya tena gandhakuṭyāṃ keśanakhastūpeṣu ca khaṇḍachuṭṭaṃ pratisaṃskartavyam | yodharmasya tena buddhavacanaṃ lekhayitavyaṃ siṃhāsane vā upayoktavyam | yaḥ saṃghasya sa bhikṣubhirbhājayitavyaḥ |



śrāvastyāṃ nidānam | yadā rājñā prasenajitā kosalena toyikāmahaḥ prasthāpitastadā tatra bhikṣubhikṣuṇyupāsakopāsikānāṃ mahāsannipāto bhavati | tena kha lusamayena mūlaphalguno bhikṣurbhikṣuṇībhāvanīyaḥ | toyikāmahe pratyupasthite saṃbahulābhirbhikṣuṇībhiruktaḥ | ārya upanimantrito bhava | toyikāmahaṃ gamiṣyāma iti | sa kathayati | ko'tra mama pātracīvaraṃ sthāpayatīti | dvādaśavargikābhirbhikṣuṇībhiruktaḥ | ārya alpotsuko bhava | vayaṃ sthāpayāmaḥ | tena tāsāṃ samarpitaṃ | tat tābhirapi mahāprajāpatye saṃnyastam | mahāprajāpatyāpi āyuṣmata ānandasya | āyuṣmatāpyānandenānyatamastin vihāre sthāpitam | tat āyuṣmānmūlaphalgunastoyikāmahaṃ gataḥ | sa tatra bhikṣuṇībhirupanumantritaḥ | ekā kathayati | āryeṇa mamādya pūrvāhṇikā kartavyā | aparayā pūrvāhṇikayā upanimantritaḥ | aparayāpi | aparā kathayati | āryeṇa mamāntikādbhoktavyamiti | aparāpi | evameva kathayatyaparāpi | aparā kathayati | āryeṇa mamāntike kālapānakaṃ pāyayitavyamiti | aparāpi | evameva kathatatyaparāpi | tena tāsāmanurakṣayā stokastokaṃ gṛhītvā pūrvāhṇikā kṛtā | tathaiva velāyāṃ bhuktamakāle pānakaṃ ca pītam | tataḥ stokastokena prabhūtaṃ sampannam | sa cādhvapariśrāntaḥ | tena prabhūtaṃ bhuktam | saḥ ajīrṇo jātaḥ | viṣucitaḥ kālagataḥ | sa bhikṣubhiḥ śmaśānaṃ nītvā dagdhaḥ | dharmaśravaṇaṃ dattam | anupūrveṇa vihāraḥ praviṣṭaḥ | cīvaragopakena glānopasthāyikaḥ abhihitaḥ | ānaya tasya pātracīvaramiti | sa kathayati | dvādaśavargikānāṃ haste sthāpitam | tāḥ pṛṣṭāḥ kathayanti | asmābhirmahāprajāpatyurhaste sthāpitam | mahāprajāpatiḥ kathayati | mayā ānandasya saṃnyastamiti | āyuṣmanānandaḥ kathayati | mayā amuṣmin vihāre sthāpitam | ityetatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | ānandena sthāpitaṃ bhikṣuṇā prativastu mṛtapariṣkārikamadhiṣṭhātavyam | evaṃ ca punaradhiṣṭhātavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam | śuṇotu bhadantaḥ saṃghaḥ | asminnāvāse mūlaphalguṇo bhikṣuḥ kālagataḥ | tasya pātracīvaram sacīvaracīvarikam ānandasya haste tiṣṭhati | sa cetasaṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ | yat saṃgho mūlaphalgunasya bhikṣo pātracīvaraṃ sacīvaracīvarikamānandena bhikṣuṇā prativastu mṛtapariṣkārikamadhitiṣṭhedityeṣā jñaptiḥ | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | anyatra bhadanta bhikṣuḥ kālaṃ kuryādanyatrāsya pātracīvaramanyatra prativastukaḥ | tatpātracīvaraṃ kasya prāpadyate | yo'tra udālin prativastuko bhikṣurgṛhī vā |



śrāvastyāṃ nidānam | tena khalu samayena navakarmiko bhikṣuḥ kālagataḥ | bhikṣavastasya pātra cīvaraṃ kaukṛtyānna bhājayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | sarvasaṃghaṃ sannipātyāsau lakṣitavyaḥ | kiṃ sambhinnakārī na vā iti | yadi sambhinnakārī | sāṃdhikaṃ staupikaṃ karoti | staupikaṃ vā sāṃghikam | evamadhārmikam | tasya pātracīvaraṃ sacīvaracīvarikaṃ trīn bhāgān kartavyam | buddhasya | dharmasya | saṃghasya | sāṃghiko bhikṣubhirbhājayitavyaḥ | buddhasantakena buddhapūjā vā gandhakuṭyāṃ stūpe vā navakarma kartavyam | dharmasantakena buddhavacanaṃ vā lekhayitavyam | siṃhāsane vā upayoktavyam | na cet sambhinnakārī sarvameva bhikṣubhirbhājayitavyam | nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam | tena khalu samayena saṃbahulā bhikṣavo janapadacārikāṃ caranto'nupūrveṇa śrāvastyāmupanagaramanuprāptāḥ | tanmadhyādeko bhikṣuḥ kālagataḥ | te saṃlakṣayanti | bahirvihārasya bhājayāmaḥ | vihāraṃ praviṣṭānāṃ sabrahmacāriṇo'pi bhāgaṃ prārthayiṣyantīti | śrāvastī tannivāsibhirgopālakaiḥ paśupālakaistṛṇahārakaiḥ kāṣṭhahārakaiḥ pathājīvairutpathājīvaiśca manuṣyaiḥ samantādākīrṇā | te yatra yatra niṣīdanti bhājayāma iti tatra tatra mahājanena parivāryante | te saṃlakṣayanti | vihāra samīpe bhājayāma iti | te vihārasamīpe bhājayitumārabdhāḥ | upadhivārikeṇa dṛṣṭvā uktāśca | āyuṣmantaḥ kiṃ kurutha | tairyathāvṛttaṃ samākhyātam | sa kathayati | ahamapi sīmāprāpta iti | taistasya vivācayato na dattam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | antaḥsīmāyāmantaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | evamantaḥsīmāyāṃ vaimatikā bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | bahiḥsīmāyāmantaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sārisārāḥ bhavanti|



śrāvastyāṃ nidānam | tena khalu samayena bhikṣuṇā bhokṣurhaste (bhikṣoścī) varāṇi preṣitāni | tena bhikṣuṇā yena preṣitāni tasya viśvāsena parimuktāni | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | aviśvāse bhikṣavastena bhikṣuṇā viśvāsamutpāditam | yasya yena bhikṣuṇā preṣitāni tasya tena viśvāsena paribhuktāni |



api tu bhikṣurbhikṣorhaste bhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tasya viśāsena paribhukte | suparibhuktāni | yena preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni || 1|| bhikṣurbhikṣoścīvarāni preṣayati | yasya preṣitāni a kālagataḥ | yena preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yasya preṣitāni tasya kalpena tasya mṛtapariṣkārikamadhitiṣṭati | svadhiṣṭhitāni ||2|| bhikṣurbhikṣoścīvarāṇi preṣayati | yena preṣitāni sa kālagataḥ | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||3|| bhikṣurbhikṣoścīrakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | tena preṣitāni tasya viśvāsena paribhukte | (suparibhuktāni |) yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni ||4|| bhikṣurbhikṣoścīvarakāṇi preṣayati yasya preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | svadhiṣṭhitāni | (yena preṣitāni ) tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||5|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | yena preṣitāni sa ca kālagataḥ | yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhi tiṣṭhati | svadhiṣṭhitāni ||6|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | sa kālagataḥ yenāpi preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkāramadhitiṣṭhati | duradhiṣṭhitāni | yenāpi preṣitāni tasya kalpena mṛtakariṣkāramadhitiṣṭhati | svadhiṣṭhitāni ||7||



|cīvaravastu samāptam ||